________________
४१६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-५०५-५११
लटि-खटि-खलि नलि-कण्यशौ-सु-श-कृ-ग-द-पृ-शपि-श्या-शा-ला-पदि-हसीणभ्यो वः॥ ५०५॥
एभ्यः वः प्रत्ययो भवति। लट बाल्ये, लट्वा-क्षुद्रचटका कुसुम्भं च । खट काड क्षे, खटवा-शयनयन्त्रम । खल संचये च । खल्वं-निम्नं खलीनं च, खल्वा-इतिः। णल गन्धे, नल्व:-भूमानविशेषः । कण शब्दे, कण्व:-ऋषिः, कण्वं-पापम् । अशौटि व्याप्ती, अश्वः-तुरगः । सृगतो, सर्वः-शम्भुः । सर्वादिश्च कृत्स्नार्थे । शृष् हिंसायाम् , शर्वःशम्भुः । कृत् विक्षेपे, कर्व:-आखु: समुद्रः, निष्पत्तिक्षेत्रं च । गृत् निगरणे, गर्वः-अहंकारः । दश विदारणे, दर्वा:-जनपदः, दर्व:-हिंस्रः। पृश् पालन-पूरणयोः, पर्वः रुद्रः, काण्डं च । शपी आक्रोशे, शप्वः-आक्रोशः । श्यैङ गतौ, श्यावः वर्णः । शोंच लक्षणे, शाव: तिर्यग्बालः । लांक आदाने लाव-पक्षिजातिः । पदिंच गतौ पढः-रथः, वायुः, भूर्लोक श्च । हसः शब्दे, हृस्वः-लघुः । इण्क् गतौ, एव:- केवल: एवेत्येवधारणे निपातश्च ।। ५०५ ।।
शीडापो ह्रस्वश्व वा ॥ ५०६॥
आभ्यां वः -प्रत्ययो ह्रस्वश्च वा भवति । शोङ क स्वप्ने, शिवं-क्षेमम् , सुखं, मोक्षपदं च, शिवा-हरीतकी च, शेवं-धनम् , शेव:-अजगरः, सुखकृच्च, शेवा-प्रचला निद्राविशेषः, मेढ़श्च । आप्लट् व्याप्ती, अप्वा-देवायुधम् , आप्वा-वायुः ।। ५०६ ॥
उर्ध च ॥ ५०७॥
उदि मान-क्रीडयोश्च, इत्यस्माद् वः प्रत्ययो भवति, धकारश्चान्तादेशो भवति । ऊर्ध्वः-उद्वष्र्मा, ऊर्ध्वम्-उपरि ऊवं परस्तात् ।। ५०७ ।।
गन्धेरर्चान्तः ॥ ५०८॥
'गन्धिण् अर्दने, इत्यस्माद् वः प्रत्ययोऽर् चान्तो भवति । गन्धर्वः-गाथकः, देव. विशेषश्च ।। ५०८॥
लषेलिष् च वा ॥ ५०६ ॥
लषी कान्ती, इत्यस्माद् वः प्रत्ययोऽस्य च लिष् इत्यादेशो वा भवति । लिष्व:लम्पटः, कान्तः, दयितश्च । लष्व:-अपत्यम् , ऋषिस्थानं च ।। ५०६ ।।
सलेर्णिद् वा ॥ ५१०॥
सल गती, इत्यस्माद् वः प्रत्ययो भवति, स च णिद्वा भवति । साल्वाः, सल्वाश्चजनपद: क्षत्रियाश्च ।। ५१० ॥ -
. निघृषीष्यृषि-श्रु-पुषि-किणि-विशि-विल्यविपृभ्यः कित् ॥ ५११॥ .
एभ्यः किद् वः प्रत्ययो भवति । घृषू संघर्षे, निपूर्वः निघृष्वः-अनुकूलः, सुवर्णनिकषोपलः, वायुः, क्षुरश्च । इषत् इच्छायाम् , इष्वः-अभिलषितः, आचार्यश्च, इष्वा