________________
सूत्र-४९७-५०४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
मिगः खलश्चैश्च ॥ ४६७॥
डुमिंग्ट प्रक्षेपणे, इत्यस्मात् खलश्चकारात् कलश्च प्रत्ययौ भवतः, एकारश्चान्ता. देशो भवति । मेखला-गिरिनितम्बः, रशना च । मेकलः-नर्मदाप्रभवोऽद्रिः । मिग एत्वव. चनामात्वबाधनार्थम् ।। ४६७ ॥
श्रो नोऽन्तो हस्वश्च ॥ ४६८॥
शृश् हिंसायाम् , इत्यस्मात् खलः प्रत्ययो भवति, नकारोऽन्तो ह्रस्वश्च भवति । शृङ्खला लोहरज्जुः, शृङ्खलः शृङ्खलं वा ।। ४९८ ।।
शमि-कमि-पलिभ्यो वलः ॥ ४६॥ .
एभ्यो बलः प्रत्ययो भवति । शमूच उपशमे शम्बलं-पाथेयम् । कमूङ कान्ती, कम्बलः-ऊर्णापट: । पल गतो, पल्वलम् अकृत्रिमोदकस्थानविशेषः ॥ ६६ ॥
तुल्वलेल्वलादयः॥ ५००॥
तुल्वलादयः शब्दा वलप्रत्यान्ता निपात्यन्ते । तुलील्योणि-लुग्गुणाभावश्च । तुल्वलः-ऋषिः, यस्य तौल्वलिः पुत्रः । इल्वलः-असुरः, योऽगस्त्येन जग्धः, मत्स्य, यूपश्च । इल्वला:-तिस्रो मृगशिरःशिरस्ताराः । आदिग्रहणात् शाल्वलादयो भवन्ति ।। ५०० ।।
शीङस्तलक्पाल-वालण-चलण-वलाः ॥ ५०१॥
शीङ्क स्वप्ने, इत्यस्मात् तलक-पाल-वालण-वलण वल इत्येते प्रत्यया भवन्ति । शीतलं-अनुष्णम् , शेपालम् , जपादित्वात् पस्य वत्वे शेवालम् , शैवालम् , शैवलम् , शेवलं पञ्चकमपि जलमलवाचि ।। ५०१ ।।
रुचि-कुटि-कुषि-कशि-शालि-द्रभ्यो मलक् ।। ५०२॥
एभ्यः किन् मलः प्रत्ययो भवति । रुचि अभिप्रीत्यां च, रुक्मलं-सुवर्णम् , न्यङ क्वादित्वात् कत्वम् । कुटत् कौटिल्ये, कुट्मलम् मुकुलम् । कुष्श् निष्कर्षे, कुष्मलं तदेव, बिलं च । कश शब्दे तालव्यान्तः, कश्मलं-मलिनम् । शाडङ श्लाघायाम् , लत्वे शाल्मल:वृक्षविशेषः । द्रु गतौ, द्रुमल-जलं, वनं च ॥ ५०२॥
कुशि-कमिभ्यां कुल-कुमौ च ।। ५.३॥
आभ्यामलक् प्रत्ययो भवति । अनयोश्च यथासंख्यं कुल-कुम इत्यादेशौ च । कुश्च् श्लेषणे, कुल्मलं-छेदनम् । कमूङ कान्तौ, कुम्मलं-पद्मम् ।। ५०३ ।।
पतेः सलः ॥ ५०४॥ __पत्लु गतो, इत्यस्मात् सलः प्रत्ययो भवति । पत्सल:-प्रहारः, गोमान् , आहारश्च ॥ ५०४ ।।