________________
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र- ३३७-३४१
आभ्याम् अम्भः प्रत्ययो भवति । डुकुंग् करणे, करम्भः - दधिसक्तवः । कलि शब्दसंख्यानयोः, कलम्भः - ऋषिः ।। ३३६ ॥
३८८ ]
का - कुसिभ्यां कुम्भः ॥ ३३७ ॥
आभ्यां किदु उम्भः प्रत्ययो भवति । कै शब्दे, कुम्भ: - घटः राशिश्च । कुसच् श्लेषणे, कुसुम्भ:- महारजनम् ।। ३३७ ।।
अतरि-स्तु-सु-हु-सृ-घृ-धृ-श-क्षि-यक्षि-भा-वा-व्या-धा-पा-या - वलि - पदि-नीभ्यो
मः ॥ ३३८ ॥
एभ्यो मः प्रत्ययो भवति । ऋक् गतौ, अर्मः - अक्षिरोगः, ग्रामः, स्थलं च । ईरिक् गतिकम्पनयो:, ईमं- व्रणः । ष्टुंग्क् स्तुती, स्तोमः - समूहः, यज्ञः, स्तोत्रं च । बुं ग्ट् - अभिषवे, सोमः-चन्द्रः, वल्ली च । हुंक् दानादनयो:, होम:- आहुतिः । सृ गतौ, सर्म:- नदः, कालश्च; सर्म - स्नानं सुखं च । घृ सेचने, धर्म: ग्रीष्मः । धृङत् स्थाने, धर्म :- उत्तमक्षमादिः, न्यायश्च । शृश् हिंसायाम् । शर्मं सुखम् । क्षित् निवासगत्योः, क्षेमं कल्याणम् । यक्षिण् पूजायाम्, यक्ष्मः - व्याधिः । भांक् दीप्तौ, भामः क्रोधः, भामा- स्त्री । वांकु गतिगन्धनयो:, वामः - प्रतिकूलः, सव्यश्च । व्येंग् संवरणे, व्यामः - वक्षोभुजायतिः । डुधांग्क् धारणेच, धामं - निलयः - मेधश्च । पां पाने, पामा - कच्छूः । यांक प्रापणे, यामः -प्रहरः । वलि संवरणे, वल्मः-ग्रन्थिः । पदिच् गतौ, पद्मं - कमलम् । णींग् प्रापणे, नेम:- अर्धः, समीपश्च ।।३३८।।
1
ग्रसि-हाग्भ्यां ग्राजिहौ च ॥ ३३६ ॥
आभ्यां मः प्रत्ययो भवत्यनयोश्च ग्राजिहावित्यादेशौ यथासंख्यं भवतः । ग्रामःसमूहादि: । जिह्मः - कुटिलः ।। ३३९ ।।
विलि-मिलि- सिधीन्धि-धू- स्-श्या - ध्या-रु - सिवि - शुषि- मुषीषि-- सुहियुधि-दसिभ्यः कित् ॥ ३४० ॥
,
एभ्यः किद्मः प्रत्ययो भवति । विलत् वरणे, विल्मं - प्रकाशः । भिलिः सौत्रः, भिल्मं- भास्वरम् । षिधू- गत्याम् सिध्मं - त्वग्रोगः । त्रिइन्धैपि दीप्तौ इध्मम् - इन्धनम् । धूग्श् कम्पने, धूमः - अग्निकेतुः । षूङौच् प्राणिप्रसवे, सूमः - कालः, स्वयथुः, रविश्च । सूमम् - अन्तरिक्षम् । श्यैङ गतौ, श्यामः वर्णः, श्यामं नभः । श्यामा - रात्रिः, औषधिश्च । ध्यै चिन्तायाम्, ध्यामः - अव्यक्तवर्णः । रुक् शब्दे, रुमालवणभूमिः । षिवृच् उतौ स्यूम:रश्मिः, दीर्घसूत्रतन्तुश्च । स्यूमम्-जलम् । शुषंच शोषणे, शुष्मं बलं, जलं, संयोगश्च । मुष स्तेये मुष्म:- मूषिकः । ईष उञ्छे, ईष्म: - वसन्तः, बाणः, वातश्च । षुहच् शक्तौ सुह्माः-जनपदः, सुह्मः-राजा । युधिच् संप्रहारे, युध्मः शरत्कालः, शूरः, शत्रुः, संग्रामश्च । दसूच् उपक्षये दस्मः - होनः, वह्निर्यज्ञश्च ।। ३४० ॥
क्षु-हिभ्यां वा ॥ ३४९ ॥
T