________________
३४८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम् ।
४०-४६
नसि-सि-कसिम्यो णित् ॥ ४० ॥
एभ्यो णिदिकः प्रत्ययो भवति । णसि कौटिल्ये, नासिका-घ्राणम् । वसं निवासे, वासिका-माल्यदामविशेषः, छेदनद्रव्यं च । कस गती, कासिका-वनस्पतिः ॥ ४०॥
पा-पुलि-कृषि-क्रुशि-वश्विभ्यःकित् ।। ४१ ॥
एभ्यः किदिकः प्रत्ययो भवति । पां पाने, पिकः-कोकिलः । पुल महत्त्वे, पुलिक:मणिः । कृषीत् विलेखने, कृषिकः-पामरः, तृणजातिश्च । क्रुशं आह्वान-रोदनयोः, क्रुशिक:क्रोष्टुकः, उलूकश्च । ओवश्चौत् छेदने, वृश्चिक:-सविषः कीटः, राशिश्च नक्षत्रपादनवकरूपः॥४१ ।।
प्राङः पणि-पनि-कषिभ्यः ॥ ४२ ॥
'प्राङ' इत्येतस्मादुपसर्गसमुदायात् परेभ्यः एभ्यः किदिकः प्रत्ययो भवति । पणि व्यवहार-स्तुत्योः, प्रापणिकः-वणिक् । पनि स्तुतौ, प्रापनिकः-पथिकः । कष हिंसायाम् , प्राकषिकः-वायुः, खलः, नर्तकः, मालाकारश्च । प्रपूर्वात् पणेराङ पूर्वाच्च कषेरिच्छन्त्यन्येप्रपणिक:-गन्धविक्रयी, आकषिको न कर्तव्यः ॥ ४२ ॥
मुर्दीर्घश्च ॥ ४३ ॥ मुषेरिकः प्रत्ययो भवति, दीर्घश्च स्वरस्य भवति । मूषिक:-आखुः ।। ४३ ।। स्यमेः सीम् च ॥ ४४ ॥
स्यमेरिक: प्रत्ययो भवति, अस्य च 'सीम्' इत्यादेशो भवति । स्यमू शब्दे, सीमिकः-वृक्षः, उदक कृमिश्च, सीमिका-उपजिविका सीमिक- वल्मीकम् । केचित् 'सिम्' इति ह्रस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घत्वमिच्छन्ति-सिमीक:-सूक्ष्मकृमिः ।। ४४ ।।
कुशिक-हृदिक-मक्षिकेतिक-पिपीलिकादयः ॥ ४५ ॥
एते किदिकप्रत्ययान्ता निपात्यन्ते कुषेः श च कुशिकः मुनिः । ह्रगो दोऽन्तश्च, ह्रदिकः-यादवः । मषेः सोऽन्तश्च, मक्षिका-क्षुद्रजातिः। ऐतेस्तोऽन्तश्च, इतिकः-मुनिः। पीलेझै च, पिपीलिका-मध्यक्षामा कीटजातिः। आदिग्रहणात् गब्दिकभूरिक भुलि-काऽऽदयो भवन्ति ।। ४५ ॥
स्यमि-कषि-दृष्यनि-मनि-मलि-वल्यलि-पालि-कणिभ्य ईकः ॥ ४६ ॥
एभ्य ईकः प्रत्ययो भवति । स्वमू शब्दे, स्यमीक:-वृक्षः, वल्मीकः, नृप गोत्रं च स्यमीक-जलम् स्यमीका-कृमिजातिः । कष हिंसायाम्, कषीका-कुद्दालिका । दुषंच वैकृत्ये, ण्यन्तः, दूषिका-नेत्रमल:, वीरणजातिः, वतिः, लता च । अनक् प्राणने, अनीकं-सेनासमूहः, संग्रामश्च । मनिच् ज्ञाने, मनोकः-सूक्ष्मः। मलि धारणे, मलीकम्-अञ्जनम्, अरिश्च । वलि संवरणे, वलीक:-बलवान् पटलान्तश्च, वलीकं वेश्मदारु । अली भूषणादौ, अलीकम्