________________
पाद-३, सूत्र-११४-११६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२९७
पर्यधिपूर्वादिषेरनिच्छायां वर्तमानाद् भावाऽकोंः स्त्रियामनो वा भवति । पर्येषणा, परीष्टिः । अध्येषणा, अधीष्टिः । अधीष्टिरिति नेच्छन्त्यन्ये ।। ११३ ।।
क्रुत्-संपदादिभ्यः किम् ॥ ५. ३. ११४ ॥
क्रुधादिभ्योऽनुपसर्गपूर्वेभ्यः पदादिभ्यश्च समादिपूर्वम्यो धातुभ्यः स्त्रियां भावाsकों: क्विप् प्रत्ययो भवति ।
धे:-क्रुत् । युधेः-युत् । क्षुधेः-क्षुत् । तृषेः-तृट् । त्विषे:-त्विट् । रुषेः-रुट् । रुजेःरुक् । रुचे-रुक् । शुचे:-शुक् । मुदेः-मुत् । मृदे:-मृत् । गृ-गीः । त्रै-त्राः । विशेः-दिक् । सृजेः-स्रक । तथा पदे: संपद् , विपद्, आपद् , व्यापद् , प्रतिपद् । षद्लु-संसत, परिषद, उपसत, उपनिषत् । विदे:-निवित् । शासे:-प्रशोः, आशीः । श्रु-प्रतिश्रुत, उपश्रुत् । स्त्रुपरिस्त्रुत् । नहे:-उपानत् । वृषेः-प्रावृट् । पुषेः-विपुट् । वृतेः-नोवृत्, उपावृत् । यतेः-संयत् । इणः-समित् । भृगः-उपभृत् । इन्धे:-समित् । क्रुधादिः संपदादिश्चाकृतिगणः ॥११४॥
भ्यादिभ्यो वा ॥ ५. ३. ११५ ॥ बिभेत्यादिभ्यो धातुभ्यः स्त्रियां भावाकोंः क्विप् वा भवति ।
भीः भीतिः । ह्रीः, ह्रीतिः । लू:, लूनिः । भूः, भूतिः। कण्डूः, कण्डूया। कृत, कृतिः । भित , भित्तिः । छित, छित्तिः। तुत, तुत्तिः । दृक् , दृष्टि: । नशे:-नक, नष्टि: । युजेः-युक, युक्तिः । ज्वरेः-जूः, जूतिः । त्वरे:-तूः, तूतिः। प्रवतेः-ऊः, ऊतिः। श्रिवे:-श्रूः, भूतिः । मवते:-मूः, मूतिः । नौतेः-नुवः, नुतिः । शके:-शक , शक्तिः ॥११५॥
___ न्या० स०-भ्यादि-नवित्र ये क्विबन्तास्ते क्रुधादिगणे पठिष्यन्ते क्त्यन्तास्तु शृवादौ किमनेन ? सत्यं, कण्डूयेति तृतीयरूपार्थम् ।।
भीतिरित्यादि-एषु सर्वेषु स्त्रियां क्तिः । तूत्तिरिति-षित्त्वाद्रऽङ: पक्षे श्रवादित्वात् क्तिः ।
व्यतिहारेऽनीहादिभ्यो ञः॥ ५. ३. ११६ ॥
व्यतिहरणं व्यतिहारः, परस्परस्य कृतप्रतिकृतिः। व्यतिहारविषयेभ्यो धातुभ्य ईहादिजितेभ्यः स्त्रियां अः प्रत्ययो भवति । बाहुलकाद् भावे क्त्यादीनामपवादः ।
परस्परमानोशनं-व्यावक्रोशी, व्याक्रोशी; व्यावमोषी, व्यावहासी, व्यावलेखी, व्यातिचारी, व्यावचर्ची, व्यात्युक्षी । अनीहादिभ्य इति किम् ? व्यतीहा, व्यतीक्षा, व्यतिपृच्छा, व्यवहतिः । व्यत्युक्षेत्यप्येके । "नित्यं अजिनोऽण्" (५-३-५८) इति स्वार्थेऽण
वक्ष्यते. तेन केवलस्य प्रयोगो न भवति । "श्रवादिभ्यः, (५-३-१२) इति समावेशाभि - धानात्-व्यवष्टिाक्रुष्टिरित्यपि भवति । स्त्रियामित्येव ? व्यतिपाको वर्तते ।।११६॥
न्या० स०-व्यतिहारे-व्याव्युक्षीति-'प्वः पदान्तात्' ७-४-५ इति ऐकारो न । 'न जस्वङ्गादेः' ७-४-५ इति निषेधात् ।