________________
पाद-३, सूत्र-१०५-१०८] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२९५
शंसि-प्रत्ययात् ॥ ५. ३. १०५॥ शंसे: प्रत्ययान्तेभ्यश्च धातुभ्यो भावाऽकोंः स्त्रियामः प्रत्ययो भवति ।
प्रशंसा, गोपाया, ऋतीया, मीमांसा, कण्ड्या, लोलया, चिकीर्षा, पुत्रकाम्या, पुत्रीया, गवा, गल्भा, श्येनाया, पटपटाया। शंसूः क्तेऽनिट् इति वचनम् ॥१०॥
क्तेटो गुरोर्व्यञ्जनात् ॥ ५. ३. १०६ ॥
क्तस्येट् यस्मात् स क्तेट् , क्तेटो गुरुमतो व्यञ्जनान्ताद् धातो वाऽकोंः स्त्रियामः प्रत्ययो भवति । ईहा, ऊहा, ईक्षा, उक्षा, कुण्डा, हुण्डा, शिक्षा, भिक्षा, व्यतीहा, व्यतीक्षा। क्तेट इति किम् ? स्रस्तिः, ध्वस्तिः, प्राप्तिः, दीप्तिः, अक्तिः, राद्धिः, चाय-अपचितिः, स्फुर्छा-स्फूतिः, मुर्छा-मूर्तिः । गुरोरिति किम् ? स्फुर्-स्फूत्तिः, निपठितिः । व्यञ्जनादिति किम् ? संशोतिः ॥१०६॥ .
न्या० स०-क्तेटो गु-क्तस्येट् यस्मादिति-क्तस्य इडैव यस्मादित्यवधारणं कार्य, तेन स्फूर्छादिषु धातुषु यद्यपि भावारम्भयोः क्तस्यादौ विकल्पेन इट् विहितस्तथापि एकस्मिन् पक्षे नागच्छतीति व्यावृत्तिः । व्यतीहेति-'व्यतिहार' ५-३-११६ इत्यत्र ईहादिवर्जनात् क्त्यादीनामऽपवादोऽपि त्रो न भवति ।
षितोऽङ् ॥ ५. ३. १०७ ॥ षिद्भ्यो धातुभ्यो भावाऽकों: स्त्रियामङ् प्रत्ययो भवति ।
पचा, क्षमा, क्षान्तिरिति तु क्षाम्यते:, घटा, त्वरा, प्रथा, व्यथा, जरा, "ऋवर्णदृशोऽङि" (४-३-७) इति गुणः । डकारो डिस्कार्यार्थः ॥१०७।।
भिदादयः॥ ५. ३. १०८ ॥ भिदादयः शब्दा भावाऽकोंः स्त्रियामप्रत्ययान्ता यथादर्शनं निपात्यन्ते ।
भिदा विदारणम्, छिदा द्वैधीकरणम् विदा विचारणा, मजा शरीरसंस्कारः, क्षिपा प्रेरणम्, दया अनुकम्पा, रुजा रोगः, चुरा चौर्यम्, पृच्छा प्रश्नः, एतेऽर्थविशेषे । अन्यत्रभित्तिः कुड्यम्, छित्तिश्चौर्यादिकरणाद् राजापराधः, विच्छित्तिः प्रकार इत्यादि । तथा ऋ-कृ-ह-धृ-तृभ्यः संज्ञायां वृद्धिश्च-पारा शस्त्री, ऋतिरन्या। कारा गुप्तिः कृतिरन्या । हारा मानम्. हृतिरन्या। धारा प्रपातः खड्गादेर्वा, धृतिरन्या। तारा ज्योतिः, तोणिरन्या। तथा-गुहि-कुहि-वशि-वपि तुलि क्षपि.क्षिभ्यश्च संज्ञायाम्-गुहा पर्वतकन्दरा औषधिश्च, गूढिरन्या । कुहा नाम नदी, कुहनाऽन्या । वशा स्नेहनद्रव्यं धातुविशेषश्च, उष्टिरन्या । वपा मेदोविशेषः, उप्तिरन्या। एवं-तुला उन्मानम्, क्षपा रात्रिः, क्षिया प्राचारभ्रंशः । तथा संज्ञायामेव रिखि-लिखि-शुभि-सिधि-मिधि गुधिभ्यो-गुणश्च-रिखिः लिखे: समानार्थः सौत्रो धातुः, रेखा राजिः, लेखा सैव, शोभा कान्तिः सेधा सत्त्वम्, मेधा बुद्धिः, गोधा प्राणिविशेषो दोस्त्राणं च भिदादिराकृतिगणः
सिद्धम्।