________________
॥ अहम् ।। अथ पञ्चमाध्याये द्वितीयपादः श्र-सद-वस्भ्यः परोक्षा वा ॥ ५.२.१॥
भूत इति अनुवर्तते, श्रुणोत्यादिभ्यो धातुभ्यो भूतार्थवृत्तिभ्यः परोक्षा विभक्तिर्वा भवति ।
उपशुश्राव, उपससाद, अनवास । वावचनात यथास्वकालमद्यतनी हस्तनी चउपाश्रौषोत्, उपाधूणोद; उपासदत्, उपासोदत; अन्ववात्सीत्, अन्ववसत् । एवं-शुश्रुवे, अभावि, अधूयतेत्यादि।
अन्ये तु सुवादिभ्यो भूतमात्रे क्वसुमेवेच्छन्ति न परोक्षाम् । हस्तनोमपीच्छत्यन्यः । बहुवचनं व्याप्त्यर्थम्, तेन भूतानद्यतनेऽपीयं हस्तन्या न बाध्यते । असरूपत्वादेवाद्यतन्यादिसिद्धौ वावचनं विभक्तिष्बसरूपोत्सर्गविभक्तिसमावेशमिषेधार्थम् ॥१॥
न्या० स०-श्रुसववस्भ्यः-यथास्वकालमिति-स्वकालस्याऽनतिक्रमेण तथा ह्यद्यतनेऽद्यतनी अनद्यतने तु ह्यस्तनी ।
शस्तनीमपीच्छत्यन्य इति-न केवलं भूतमात्रे परोक्षां ह्यस्तनीमपीत्यर्थः । विभक्तिविति-तेन विभक्तीनामेवान्योन्यमसरूपविधिर्नास्ति, प्रत्ययेन तु विभक्तीनामस्त्येव तेनोपश्रुतवानित्यादि सिद्धम् । निषेधार्थमिति-तेन 'अयदि' ५-२-९ इति सूत्रे वय॑न्तीविषये ह्यस्तनी न ।।
तत्र कसु-कानो तद्वत् ॥ ५. २. २॥
तत्र-परोक्षामात्रविषये घातोः परौ क्वसुकानौ प्रत्ययो भवतः, तौ च परोक्षावद् व्यपदिश्यते । तत्र क्वसुः परस्मैपदत्वात् कर्तरि, कानस्त्वात्मनेपदत्वाद् भाव-कर्मणोरपि ।
__ शुश्रुवान्, उपशुश्रवान् ; से दिवान्, उपसे दिवान् , प्रसेदिवान् , आसे दिवान् , निषेदिवान् , ऊषिवान् , अनूषिवान् , अध्यूषिवान् ; पेचिवान् , पाचयांचकृवान् , जग्मिवान् , पपिवान् , पेचानः, चकाणः। परोक्षावद्भावात् द्विवचनादि । परोक्षावद्धावादेव कित्त्वे सिद्धे कित्करणं संयोगान्तधात्वर्थम्, तेनाजिवान, बभज्वान् , सस्वजानः, एषु कित्त्वात नलोपः । ऋदन्तानां गुणप्रतिषेधार्थ च-शिशीर्वान् , तितीर्वान् , पुपूर्वान् , कर्मणि-शशिराणः, ततिराणः, पपुराणः । भावे-शशिराणमित्यादि।
बहुलाधिकारात श्रु-सद-वसिभ्यः कानो न भवति । केचित् तु-"एभ्य एव क्वसुर्नान्येभ्यः, कानस्तु प्रत्यय एव नेष्यते" इत्याहुः । अपरे तु सर्वधातुभ्यः क्वसुमेवेच्छन्ति न कानम् । भूताधिकारेणैवोक्तपरोक्षाविषयत्वे लब्धे तत्र ग्रहणं परोक्षामात्रप्रतिपत्त्यर्थम्, तेन 'पेचिवान्' इत्यादि सिद्धम् ॥२॥