________________
बृहद्वृत्ति - लघुन्याससंवलिते [ पाद- १, सूत्र - ७१-७३
'इष्टस्य प्रार्थनमाशीः, तस्यां गम्यमानायां धातोरकन् प्रत्ययो भवति । जीवतादित्याशास्यमानो जीवकः, एवं-नन्दकः, भवकः । आशिषति किम् ? जीविका, नन्दिका, माविका । नकार “इच्चापुंसोऽनित्क्यापरे" ( २-४ - १०७ ) इत्यत्र व्युदासार्थ:, तेन जीवका, नन्दका, भवका ||७० ।।
२२४ ]
तिक कृतौ नाम्नि ॥ ५. १. ७१ ॥
आशिषि विषये संज्ञायां गम्यमानायां धातोस्तिक् कृतश्च सर्वे प्रत्यया भवन्ति । शम्यात् - शान्तिः, तन्यात् - तन्तिः, सन्यात् - सन्तिः, रमतामित्येवमासंशितः- रन्तिः । कृत्वीरो भूयादिति - वीरभूः, मित्रभूः क्विप् । अग्निरस्य भूयात् अग्निभूतिः, देवभूतिः, श्रश्वभूतिः, सोमभूतिः । कुमारोऽस्य दुरितानि नयतामित्याशंसितः - कुमारनीति:, मिन्त्रमेनं वद्धिषीष्ट - मन्त्रवृद्धिः, क्तिः । देवा एनं देयासुर्देवदत्तः, यज्ञदत्तः, विष्णुरेनं श्रूयादितिविष्णुश्रुतः क्तः । शर्व एनं वृषीष्ट - शर्ववर्मा, मन् । गङ्गा एनं मिद्यात् गङ्गामिन्त्रः, त्रक् । वधिषीष्ट - वर्धमानः ॥७१ ||
न्या० स० - तिक्कृतौ नाम्नि वीरभूरिति वीरादेः शब्दात् भवत्यादेर्धातोरनेन प्रत्ययविधिः, ततो यद्यपि साक्षात् ङस्युक्तता नास्ति तथापि संज्ञायां प्रत्ययविधानात् सूचितेति 'ङस्युक्तम्' ३-१-४९ इति सः, 'नामनाम्ना' ३-१-१८ इति वा । श्रग्निभूतिरितिकृत्त्वात् कर्त्तयेव प्राप्तौ बहुलाधिकारात् संबन्धादावपि प्रत्ययः ।
कर्मणोऽण् ॥ ५. १. ७२ ।।
निर्वत्य विकार्य प्राप्यरूपात् कर्मणः परस्माद्धातोरण प्रत्ययो भवति, अजाद्यपवादः । निर्वर्त्यत्— कुम्भकारः नगरकारः । विकार्यात् काण्ड लावः शरलावः । प्राप्यात्वेदाध्यायः, चर्चापारः, भारहारः, सूत्रधारः, भारवाहः, द्वारपाल, उष्ट्रप्रणायः, कमण्डलुग्राहः ।
'प्रादित्यं पश्यति, हिमवन्तं शृणोति, ग्रामं गच्छति' इत्यादौ प्राप्यात् कर्मणोऽनभिधानान्न भवति, महान्तं घटं करोतीति सापेक्षत्वात् श्रनभिधानाच्च । तथा च बहुलाधिकारः । निर्वत्यं विकार्याभ्यामपि क्वश्चिन्न भवति - संयोगं जनयतिः, त्रजं विरचयति, वृक्षं छिनत्ति, कन्यां मण्डयति । णकारो वृद्ध्यर्थः ।। ७२ ।।
न्या० स०-कर्मणोऽण् - सापेक्षत्वादिति - अगमकत्वमनपेक्ष्य सापेक्षत्वमात्रमुत्तरम् । अनभिधानाच्चेति-विवक्षितार्थाप्रतिपादनात् अणि हि सति महतो घटकारस्य प्रतीति: ।
शीलि-कामि-भक्ष्या-ऽऽचरीक्षि-क्षमोः णः ॥ ५.१.७३ ॥
कर्मणः परेभ्य: 'शीलि, कामि, भक्षि, आचरि, ईक्षि, क्षम्' इत्येतेभ्यो धातुभ्यो णः प्रत्ययो भवति ।
धर्म शीलयति - धर्मशीलः, धर्मशीला, धर्मकामः, धर्मकामा, वायुभक्षः, वायुभक्षा,