________________
१७४ ]
बृहवृत्ति-लघुन्याससंवलिते
[ पाद-४, सूत्र-१५-१७
हांनिवृत्त्यर्थ ,-हात्वा । क्त्वीति किम् ? होनः । तीत्येव ? प्रहाय । यङ्लुपि जहित्वा, , द्वित्वे पूर्वदीर्घत्वमपीच्छन्त्येके । जाहित्वा । उभयत्रेटि आतो लुक् ।।१४।।
न्या० स०-हाको हिः क्त्वि-इ इत्येव सिद्धे हिकरणमुत्तरार्थं, इकरणे ह्य त्तरत्र धित इति स्यात् ।
धागः ॥ ४. ४. १५ ॥
दधातेस्तादौ किति प्रत्यये हिरादेशो भवति, क्त्वीति न संबध्यते पृथग्योगात् । विहितः,-विहितवान् , हित्वा, हितिः । गकारः ट्धेनिवृत्त्यर्थः, धीतः, धीतवान् , धीत्वा, धोतिः । तीत्येव ? प्रधाय । यङ्लुपि इट-दाधितः दाधितवान् , दाधित्वा ।
केचितु दोसोहाधागां यङ्लुप्यागमशासनमनित्यमिति न्यायादिटं नेच्छन्ति इत्वहित्वविधि च निषेधन्ति,-तन्मते दत्तः, दत्तवान् । परमात्रस्यैव दद्भाव इति मते निदत्तः, निर्दादत्तवान् , अवसासीतः, अवसासीतवान् , जाहातः, जाहातवान् , दाधीतः, दाधीतवान् , इत्येव भवति ॥१५।।
न्या० स०-धागः-जाहात इति-'हाकः' ४-२-१०० इति अनुबन्धनिर्देशादऽत्र ईत्वं न ।
यपि चादो जग्ध ।। ४. ४. १६ ॥
तादौ कितिप्रत्यये यपि चादेग्ध इत्ययमादेशो भवति । जग्धः, जग्धवान , जग्ध्वा, जग्धिः, प्रजग्ध्य, विजग्ध्य । यपि चेति किम् ? अदनम् । तीत्येव ? अद्यात् । कितीत्येव ? अत्तव्यम्, कथमन्नम् ? अनितेरौणादिको नः,-'अदोऽनन्नात्' (५-१-१५०) इति ज्ञापकाद्वाद्यते तदित्यनम् , एकपदाश्रयत्वेनान्तरङ्गत्वाद्यवादेशात्प्रागेव जग्धादेशे सिद्धे यग्रहणमन्तरङ्गानपि विधीन यवादेशो वाधते इति ज्ञापनार्थम् , तेन प्रशम्य, प्रपृच्छय. प्रदीव्य, प्रखन्य, प्रस्थाय, प्रपाय, प्रदाय, प्रधाय, प्रपठ्य त्यादौ दीर्घत्वं शत्वमूत्वमात्वमित्वमीत्वं हित्वमित्वं यपा बाध्यते ॥१६॥
न्या० स०-यपि चा-न्यायानां क्वचिदप्रवृत्तेः प्रपठ्येति दर्शितं अन्यथा आगमा यद्गुणीभूता इति न्यायादिटा सहैवादेशः स्यात् ।
घस्लु सनद्यतनीघत्रचलि ॥ ४. ४. १७॥
एषु प्रत्ययेष्वदेर्घस्लु इत्ययमादेशो भवति । सन् ,-जिघत्सति, अद्यतनी,-अघसत् , घञ् ,-घासः, अच् ,-प्रातीति प्रघसः, अल् ,-प्रादनं प्रघस:, घस्लु अदने इत्यनेनैव सिद्धेऽदेः सन्नादिषु रूपान्तरनिवृत्त्यर्थं वचनम् , लुदङर्थः ।। १७ ॥
___ न्या० स०-घस्ल स-प्रघस इति-अजन्तस्य अदेः प्रपूर्वस्यैव घसादेशं वदन्ति वृद्धास्तेन माघमध्ये अदद इति प्रयोगः सिद्धः, अदन्तीत्यदाः, अच् , अदान् भक्षकान् द्यति 'आतो ङः' ५-१-७६ इति डे अददो विष्णुः ।