________________
पाद-३, सूत्र-६५-६६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १५७
भवतीत्याहुः । तुक् , तेवीति, तौति, उत्तवीति, उत्तौति, रुक् ,-रवीति, रौति, उपरवीति, उपरौति, ष्टुगक , स्तवीति स्तौति उपस्तवोति, उपस्तौति । तुरुस्तुभ्य ईतं छान्दसमाहुरेके।
___व्यञ्जनादावित्येव,-बोभवानि, अबोभवम् , लालपानि, तवानि, रवाणि. स्तवानि । वितीत्येव,-बोभूतः, लालप्तः, तुतः, रुतः स्तुतः। अद्वेरित्यनुवृत्तेः तुतोथ तुष्टोथेत्यत्र न भवति, यङिति सामान्याभिधानेऽपि यङ लुबन्तस्य ग्रहणम् , यङन्तस्यात्मनेपदित्वाद्वितो व्यञ्जनादेरसंभवात् ।।६४।।
सः सिजस्तेर्दिस्योः॥ ४. ३. ६५ ।।
सिच्प्रत्ययान्ताद्धातोरस्तेश्च सः सकारान्तात्परः परादिरीत भवति, दिस्योः परयोः। अकार्षात , प्रकार्षीः, अलावीत, अलावीः, प्रासीत , आसीः । स इति किम् ? प्रदात , अभूव । दिस्योरिति किम् ? अस्ति, प्रसि ।।६।।
न्या स०-सः सिजस्ते०-आसीदिति - ह्यस्तनी दिव सिव विधानसामर्थ्याच्च 'व्यजनाद्देः' ४-३-७८ इति ईत् देन लुप्।
प्रासीरिति-आदेशादागम इति न्यायेन सकारलोपात्प्रागेव ईकारागमप्राप्तिः, अस्तेः सि हस्त्वेति ४-३-७३ इति तु सूत्रमवित्प्रत्यये व्यतिसे इत्यादी चरितार्थं तेनाऽत्र दिवसाहचर्यात् सिव् ह्यस्तन्या पवेति ।
पिवैतिदाभूस्थः सिचो लुप्परस्मै न चेट् ॥ ४. ३. ६६ ॥
एभ्यः परस्य सिच: परस्मैपदे परे लुम्भवति 'न चेट' लुप्संनियोगे चैतेभ्य इट न भवति । पिय,-अपात्, एतीति इणिकोहणम् । अगात् , अध्यगात् , दासंज्ञ,-अदात् , अधात् । भू इति भवतेरस्त्यादेशस्य च ग्रहणम्-प्रभूत् , स्या-प्रस्थात्, सिज्लोपः परत्वादीतं बाधते । पिबेति किम् ? पातिपायत्योः अपासीत् वनं वा वस्त्रम् वा।
दासंज्ञ इति किम् ? अदासीत् केदारम् भोजनं वा । परस्मै इति किम् ? अपासत पयांसि चैत्रेण । व्यत्यभविष्ट, उपास्थिषत । लुकमकृत्वा लुम्विधानं स्थानिवद्भावाभावाथम् , तेनाबोमोदित्यत्र न वृद्धिः ॥६६॥
___ न्या० स०-पिबैति०-न चेडिति-नन्विटा सहितस्य सिचो लोपे पेचुष इत्यादौ उषादेशवत् सिध्यति किमिट्वर्जनेन, न वाच्यमिटः प्रागेव लोपविधेर्बलीयस्त्वात् सिच्लोपो भविष्यति आदेशादागम इति न्यायात् ? सत्यं, यावत्संभव इति न्यायात् पश्चादपीट् स्यात्, न च पेचुष इत्यादावपि तथा स्यादिति वाच्यं, यतस्तत्रोषादेशे कृते व्यञ्जनादित्वाभावः । अथ 'घसेकस्वरः' ४-४-८ इत्यत्र क्वसोरित्युक्त न व्यञ्जनादेरिति चेत् ? न, 'स्क्रसृभृवृ' ४-४-८१ इत्यनेन सिद्धे तस्य नियमार्थत्वात् , अथ स्थानित्वे व्यञ्जनादित्वं, न, वर्णविधित्वात् । व्यञ्जनं हि वर्ण इति । यङलुप्यपि अपापात् , अदादात् , अबोभोत् , अतास्थात्सर्वेषु इट्प्रतिषेधः ।
इणिकोहणमिति--इङस्तु आत्मनेपदित्वानिरासः, इंदु इत्यस्य त्वऽयतीति रूपम् ।