________________
पाद-३, सूत्र-२५-२७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १४७
लुचित्वेति-केचित्तु लुञ्चेः क्तयोरपि सेटोर्वा कित्त्वमिच्छन्ति, तन्मते लुचितः लुञ्चित इति ।
गुफित्वेति-नन्वत्र न लोपे उकारोपान्त्यत्वादुत्तरेण 'वौ व्यञ्जनादेः' ४-३-२५ इत्यनेन वा कित्त्वं प्राप्नोति तस्मिश्च सति पक्षे गुणः प्राप्त: ? सत्यं, कितमाश्रित्य न लोपोऽतः संनिपातन्यायादुत्तरसूत्रकार्ये आत्मनिमित्तविहत्यै नोपतिष्ठते, तेन गुणो नोज्जह।
कोथित्वेति-व्यावृत्तिबलादुत्तरेणापि विकल्पो न, किन्तु क्त्वेत्यनेन नित्यं निषेधः । वो व्यञ्जनादेः सन्चावः॥ ४. ३. २५ ॥
वौ उकारे इकारे चोपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वा सन् च सेटो वा किवद्भवतः 'अय्वः' यकारान्ताद्वकारान्ताच्च न भवतः ।
द्युतित्वा, धोतित्वा, दिद्युतिषते, दिद्योतिषते, मुदित्वा, मोदित्वा, मुमुदिषते, मुमोदिषते, लिखित्वा, लेखित्वा, लिलिखिषति, लिलेखिषति, वितित्वा, श्वेतित्वा, शिश्वितिषते, शिश्वेतिषते । वाविति किम् ? वतित्वा, विवतिषते । व्यञ्जनादेरिति किम् ?
ओषित्वा, ओषिषिषति । सेडित्येव,-भुक्त्वा, बुभुक्षते। अय्व इति किम् ? देवित्वा, दिदेविषति ॥ २५ ॥
न्या० स०-वौ व्यञ्जनादे:-विश्च य् च विय् वियिवाचरति क्विप् लुक् वेयनं पूर्व क्त्वायां वेयित्वेति, अय्व इति व्यावृत्तो यान्तत्वे प्रयोगः कार्यः ।
उति शवदिभ्यः क्तौ भावारम्भे ॥ ४. ३. २६ ॥
उकारे उपान्त्ये सति शवहेभ्योऽदादिभ्यश्च धातुभ्यो भावे आरम्भे चादिकर्मणि विहितौ तौ तक्तवतू सेटौ वा किद्वद्भवतः।।
कुचितमनेन, कोचितमनेन, प्रकुचितः, प्रकोचितः, प्रकुचितवान् , प्रकोचितवान् , द्युतितमनेन, द्योतितमनेन, प्रद्युतितः, प्रद्योतितः, मुदितमनेन, मोदितमनेन, प्रमुदितः, प्रमोदितः, प्रद्भ्यः , रुदितमनेन, रोदितमनेन, प्ररुदितः,प्ररोदितः,प्ररुदितवान्, प्ररोदितवान् । उतीति किम् ? वितितमनेन, प्रश्वितितः । शवाम्य इति किम् ? गुधितमनेन, प्रगुधितः । भावारम्भ इति किम् ? रुचिता कन्या। ताविति किम् ? प्रद्योतिषीष्ट, सेटावित्येव,रूढमनेन, प्ररूढः, प्ररूढवान् ॥ २६ ॥
न्या० स० उति शव ०-भावारम्भे इति सूत्रत्वात् समाहारः, यद्वा कर्मधारयः । कुचितमनेनेति-कुच्यते स्म भावे क्तः ।
न डीङ्-शी-पू-धृषि-क्ष्विदि-स्विदि-मिदः ॥ ४. ३. २७ ॥ भावारम्भ इति न स्मर्यते । एभ्यः परौ सेटौ तक्तवतू न किवद्भवतः ।
डयतेः, डयितः, डयितवान् , शीङ्,-शयित:,-शयितवान् , पूङ्, पवितः, पवितवान् , धृष्,-प्रषितः, प्रषितवान् , विद्-प्रक्ष्वेदितः, प्रक्ष्वेदितवान् , स्विद्-प्रस्वेदितः, प्रस्वेदितवान् , मिद्,-प्रमेदितः, प्रमेदितवान् । डीशीफूङामनुबन्धनिर्देशो यङ्लुपनि