________________
पाद - २, सूत्र - १२०-१२३ ] श्री सिद्ध हेमचन्द्र शब्दानुशासने चतुर्थोऽध्यायः
[ १३९
आशिषि विहितयोस्तुह्योः स्थाने तातङ् आदेशो वा भवति । जीवताद्भवान्, जीवतु भवान् जीवतात् त्वम् जीव त्वम्, आशिषीति किम् ? जीवतु, जीव । ङित्करणं गुणनिषेधार्थम् ।। ११ ।।
,
1
न्या०स० आशिषि० गुण निषेधार्थमिति- इदं चोपलक्षणं तेन ङित्करणेन तदादेशेति न्यायात् स्थानिनस्तुवो वित्त्वं बाध्यते, तेन युतात् रुतादित्यादौ विद्व्यञ्जनप्रत्ययाभावात् 'उत औविति' ४-३-५९ इति नौकार:, न तु शित्त्वमपि बाध्यते, यतस्तस्यैव शितो ङित्वं ततो ङित्वेन वित्त्वमेव हन्यते न तु शित्त्वं ततश्च स्तात् इत्यादौ विच्छति प्रत्यये 'इनास्त्योलुक' ४ - २ - ९० इति लुक् सिद्धः ।
श्रतो
व औ: ।। ४. २. १२० ॥
वेति निवृत्तम्, आकारात्परस्य णवः स्थाने औरित्ययमादेशो भवति । पपौ, तस्थौ सः, सुप्तोऽहं किल ययौ, पपौ । आत इति किम् ? स जगाय सुप्तोऽहं किल विललाप ।१२० न्या० स० - आतो० - वेति निवृत्तमिति-वेति शितीति संबद्धं णवग्रहणात्तन्निवृत्तौ निवृत्तं, अत्र ओकारेणैव सिद्धे औकारकरणं ददरिद्रावित्याद्यर्थं, अन्यथा 'अशित्यस्सन्' ४-३-७७ इत्यात्लोपे इदं न सिध्येत्, नन्वत्रामादेशेन भाव्यं तत्कथमेतदर्थम् ? सत्यं, अत एव औकारकरणादामादेशस्यानित्यत्वम् । किल ययाविति - ' कृतास्मरणा' ५ - २ - ११ इति परोक्षा ।
आतामातेआथामाथेआदि: ।। ४. २, १२१ ।।
अकारात्परेषामातामातेआथामाथे इत्येतेषाम् आत इर्भवति । पचेताम् पचेते, पचेथाम् पचेथे । आदिति किम् ? मिमाताम्, मिमाते, मिमाथाम्, मिमाथे ॥ १२१ ॥ न्या० स०-आतामा०-आत इति - अर्थवशाविभक्तिपरिणामः ।
1
यः सप्तम्याः ॥। ४. २. १२२ ॥
,
अकारात्परस्य सप्तम्याः संबन्धिनो याशब्दस्येकारादेशो भवति । पचेत् पचेताम् पचेः, पचेतम्, पचेत, पचेव, पचेम । आदित्येव, - अद्यात् ।। १२२ ।।
न्या० स० - यः सप्तम्याः- या शब्दस्येति- नन्वाकारस्याधिकृतत्वात् येन नाव्यवधानमिति न्यायाद्यव्यवधानेऽपि आत एव यद्वा प्रत्ययस्येति परिभाषया समस्ताया अध्यादेश: प्राप्तः ? न, समस्ताया अप्यादेशोऽभिप्रेतो यदि स्यात्तदा यादि सप्तम्या इति क्रियेत, स्थिते तु निर्दिश्यमानानामिति न्यायात् या शब्दस्यादेशः ।
इत्याचार्य • चतुर्थस्याध्यायस्य द्वितीयः पादः ।
याम्युसो रियमियुसौ । ४. २. १२३ ।।
अकारात्परयोर्याम्स् इत्येतयोर्यथासंख्यमियमियुसावादेशौ भवतः । पचेयम्, . पचेयुः ।। १२३ ।।
इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन बृहद्वृत्तौ चतुर्थस्याध्यायस्य द्वितीयः पादः समाप्तः । श्रीभीमपृतनोत्खातरजोभिर्वैरिभ्रूभुजाम् । अहो चित्रमवर्धन्त ललाटे जलबिन्दवः ॥१॥