________________
१३२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद-२, सूत्र-८६-६२
न्या० स० कृगोयि च-अव्यभिचारात् प्रत्यय इति नाधिचक्रे ।
उ: परो न संभवतीति-न चैतद् वाच्यं येन नाव्यवधानं यतः कुर्यादित्यादावव्यवहितोऽस्ति ।
अतः शित्युत् ॥ ४. २. ८१ ॥ शित्यविति प्रत्यये य उकारः तन्निमितो यः कृगोऽकारस्तस्योकारो भवति ।
कुरुतः, कुर्वन्ति, कुरु, कुरुताम् , कुर्यात , अकुरुताम् , कुर्वन्, कुर्वाणः । उविधानबलाद् गुणो न भवति-ओकार एवान्यथा विधीयेत । उकारनिमित्तत्वेनाकारविज्ञानात , कुर्यादित्यादावुकारलोपेऽपि भवति, अडागमस्य च न भवति-अकुरुत । शितीत्युकारस्य विशेषणं किम् ? कुरुत इत्यादौ शिति व्यवहितेऽपि यथा स्यात् । अवितीत्येव,-करोति ।८।।
न्या० स०-प्रतः शि०-तनिमित्त इति-एवं सति कुरु इत्यादौ विभक्तिलोपेऽपि भवति । गुणो न भवतीति-उकारे निमित्ते 'लघोरुपान्त्यस्य' ४-३-४ इति प्राप्तः । व्यवहितेऽपीति-अन्यथा कुर्यादित्यादावेव स्यात् , न च 'स्वरस्य' ७-४-११० इति स्थानित्वे व्यवधायकत्वं वाच्यमस्या अनित्यत्वात् ।
श्नास्त्योलुक ॥ ४. २. १०॥
श्नस्य प्रत्ययस्यास्तेश्च धातोः संबन्धिनोऽकारस्य शित्यविति प्रत्यये लुग्भवति । रुन्धः, रुन्धन्ति, रुन्ध्यात्, रुन्धन् , रुन्धानः, स्तः सन्ति, स्थ:, स्य, स्वः, स्मः, स्यात स्तात , स्ताम , सन् ।
अवितीत्येव-रुणद्धि, अस्ति । अत इत्येव,-अन्त्यस्य मा भूव । प्रास्ताम , प्रासन् । तिवनिर्देशः किम् ? अस्यतेर्माभूत् अस्यतः ॥१०॥
न्या० स०-श्नास्त्यो०-अन्त्यस्य मा भूदिति-अत इत्यधिकाराभावे षष्ठ्यान्त्यस्येति अस्तेः सस्य लुप् स्यात् , श्नस्य तु प्रत्ययस्येति परिभाषया सर्वस्यापि स्यात् ।
वा द्विषातोऽनः पुम् ।। ४.२.११ ॥
द्विष आकारान्ताच्च धातो: परस्य शितोऽवितोऽनः स्थाने वा पुसादेशो भवति । अद्विषः, अद्विषन , अयुः, अयान् , अरु:, अरान् , अलुः, अलान् । अदधुरित्यत्र परत्वान्नित्यमेव, पकारः 'पुस्पौ' ( 6-३-३ ) इत्यत्र विशेषणार्थः ।।६१॥
सिज्विदोऽभुवः ॥ ४. २. १२ ॥ .
सिचः प्रत्ययाद्विदश्च धातोः परस्थानः स्थाने पुसादेशो भवति, 'प्रभुवः' न चेद्भुवः परः सिज्भवति । प्रकाएः, अहार्ष:, प्रगुः, अदुः, अधुः, अपुः, अस्थः, विद्-अविदुः । प्रविदन्नित्यपि कश्चित् । अभुव इति किम् ? प्रभूवन् ॥१२॥