________________
[पा० १. सू० ३०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ २७
ननु भवत्वेवं तथापि संज्ञाविधौ तदन्तप्रतिषेधस्य ज्ञापितत्वाद *ग्रहणवता नाम्ना न तदन्तविधि:* इति प्रतिषेधाच्च कथं परमोच्चैरित्यादौ तदन्तस्याव्ययसंज्ञेत्याह-प्रन्वर्थाश्रयणे चेत्यादि-न व्येति-न नानात्वं गच्छति सत्त्वधर्मान्न गृह्णाति इत्यन्वर्थसिद्धिः । अयमर्थः-यदन्वर्थसंज्ञाकरणाद् द्वितीयमव्ययमित्युपस्थापितं तद् विशेष्यत्वेन विज्ञायते, तस्य स्वरादीति विशेषणत्वेन, ततश्च "विशेषणमन्तः" [७. ४. ११३.] इति न्यायात् 5 तदन्तविज्ञानम', केवलस्य तु व्यपदेशिवद्भावात्, परमोच्चरित्यादावयव्ययसज्ञा वि इत्यर्थः। यद् अव्ययम् अक्षयं शब्दरूपं किंविशिष्टम् ? स्वरादि स्वराद्यन्तं तदव्ययसंज्ञं भवतीति च सूत्रार्थः समजनि । अथाव्ययार्थाः-१ खर् दिवि । २ अन्तर् मध्ये । ३ सनुतर् अधोभागे। ४ पुनर् भूयोऽर्थे । ५ प्रातर् प्रभाते। ६ सायं संध्यायाम् । ७ नक्त रात्रौ । ८ अस्तम् शैविशेषादर्शनयोः। ६ दिवा दिनम् । १० दोषा रात्रिः । ११10 ह्यस् अतीतदिनम् । १२ श्वस् भविष्यदिनम् । १३ कम् मस्तके । १४ शं सुखे । १५ योस् विषयसुखम् । १६ मयस् सुखम् । १७ विहायसः गगनम् । १८ रोदसो द्यावाभूमी । १६ प्रोम् अङ्गीकारे । २० भूस् भूमिः । २१ भूवस् गगने। २२ स्वस्ति श्रेयसि । २३-२४ समया निकषा द्वयमपि सामीप्ये । २५ अन्तरा मध्ये । २६ पुरा पूर्वार्थे । २७ बहिस् कालवाची । २८-२६ अवस् अधस् अधोभागे । ३० असांप्रतम् अयुक्तम् । ३१ अद्धा निश्चये 15 कालवाची च। ३२-३३ ऋतम्, सत्यम् प्राकाश्ये । ३४-३५ इद्धा, मुधा वैफल्ये । ३६-३७-३८ मृषा, वृथा, मिथ्या अनृते । ३६ मिथो रहः सहार्थयोः। ४०-४१-४२-४३ मिथु, मिथस्, मिथुस्, मिथुनम् प्रीतिबन्धे। ४४ अनिशम् अनवरतम् । ४५-४६ मुहुस्, आभीक्ष्ण्यम् पौनः पुन्यम् । ४७ मङ क्षु शीघ्रम् । ४८ झटिति सत्वरे मध्ये। ४६ उच्चैस् उच्चे । ५० नीचैस् नीचे । ५१ शनैस् मन्दे । ५२ अवश्यम् निश्चये। ५३ सामि अद्ध 120 ५४ साचि वक्रत्वे । ५५ विष्वक् सामस्त्ये। ५६ अन्वक् प्रानुकल्ये पश्चादर्थे वा । ५७-५८-५९ ताजक्, द्राक्, स्राक् शीघ्र। ६० ऋधक मत्स्ये । ६१ पृथक् भिन्न । ६२ धिक निंदायाम् । ६३-६४ हिरुक, ज्योक वियोग-हिंसा-वर्जनेषु । ६५ मनाक् कालाल्पत्वे । ६६ ईषत् अल्पे। ६७-६८-६९ ज्योषम्, जोषम् तूष्णीम् मौने । ७०७१-७२ कामम्, निकामम्, प्रकामम् अतिशये। ७३ अरम् शीघ्रम् । ७४ वरम् मना-25 गिष्टे । ७५ परम् केवले । ७६ पारात् दूरान्तिकयोः । ७७ तिरस् व्यवधाने। ७८ मनस् नियमे। ७९ नमस् नतौ। ८० भूयस् प्राचुर्य। ८१ प्रायस् बाहुल्ये। ८२ प्रबाह ऊर्थेि । ८३ प्रबाहक समकाले । ८४ प्रबाहकम् प्रीतिबन्धे । ८५ ार्य प्रीतिसंबोधने । ८६ हलम् प्रतिषेधविषादयोः। ८७ आर्यहलम् विशिष्टशीले। ८८ स्वयम् आत्मनि। ८६ अलम् अतिशये। ९० कु कुत्सायाम् । ६१ बलवत् प्रकाश्ये ।30 ६२ अतीव अतिशये । ६३ सुष्ट शोभनत्वे । ६४ दुष्अ शोभनत्वे । ६५ ऋते विनार्थे । १६ सपदि झोटीत । ६७ साक्षात् प्रत्यक्षं।६८-६९ सन् प्रशान् चिरतने । १०० सनात् हिंसायाम् । १०१-१०२ सनत्, सना कल्पने। १०३ नाना अनेकत्वे । १०४ विना
१. "विज्ञानात्" ।