________________
[पा० १. सू० ११६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[
५११
औकारे रूपं भिद्यते । अन्ये तु यस्मिन्स्यादो ये शब्दास्तुल्यरूपा भवन्ति तस्मिन् स्यादौ तेषां स्याद्यन्तरे विरूपाणामप्येकः शेषो भवति-तेन मातृभ्यां मातृभिः मातृभ्यः मात्रोः मातृ णां मातृषु इत्याद्यपि भवतीत्याहुः । अपरे त्वत्रापि बहुवचने ताभिस्तैरित्याद्यनुप्रयोगवैषम्यान्न भवितव्यमेकशेषेण द्विवचनेन तु ताभ्यां तयोरित्यनुप्रयोगसाम्याद्भवितव्यमेवेत्याहुः । असंख्येय 5 इति किम् ? एकश्च एकश्च, द्वौ च द्वौ च, चत्वारश्च चत्वारश्च, द्वन्द्वोऽपि न भवत्यनभिधानात् । संख्येय इति कर्मनिर्देशात्संख्यानवाचिनो भवत्येवविंशतिश्च विंशतिश्च विंशती, नवतिश्च नवतिश्च नवतिश्च नवतयः, द्वन्द्वापवादोऽयं विधि:-तेनाकृतद्वन्द्वानामेवैकशेषे वाक् च वाक् च वाचावित्यादि सिद्धम्, अन्यथा द्वन्द्व कृते परत्वात्समासान्ते कृते वैरूप्यादेकशेषो न10 स्यात् ।। ११६ ।।
न्या० स०-स्यादावसं०। सरूपार्थमिति अन्यथा अर्थसाम्यस्य स्यादावप्यभिद्यमानत्वात् पूर्वेणाऽपि सिद्ध्यति । पादा इति पादोऽह्रिश्लोकचतुर्थांशरश्मिप्रत्यन्तगिरिषु। माषो माने धान्यभेदे मूर्खत्वग्दोषभिद्यपि । औकारे रूपं भिद्यत इति अयमर्थः 'तृस्वसृ' [ १. ४. ३८. ] इति सूत्रे तृग्रहणेनैव नप्त्रादिग्रहणे सिद्धे यन्नप्त्रादीनां15 पृथगुपादानं तदेवं ज्ञापयति अत्र सूत्रे औरणादिकानामेषामेव ग्रहणमिति जननीदेवरजायावाचिनोमातृयातृशब्दयोरोणादिकयोरौकारे प्रार् न प्राप्नोति । द्वितीययोस्तु तृजन्तयोस्तृजद्वारा प्राप्नोतीति रूपभेदः ।
वाचावित्यादीति अत्र समाहारद्वद्वविषयेऽप्येकशेषे वागशब्दात् द्विवचनमेव भवति। कुतः 'क्लोबमन्येनैकं च वा' [३. १. १२८.] इत्यत्र समाहारेतरेतरविवक्षया20 विकल्पेनैकत्वे सिद्धेऽप्येकग्रहणात् । तेन विशेषाभावे सर्वत्र एकशेषे द्विवचनाद्येव भवति । असंख्येय इति कर्मोपादानफलमाह-विंशतिश्चेत्यादि । असंख्येय इति कर्मप्रधानस्य निषेधो विंशत्यादयस्तु न संख्येयप्रधानाः विंशतिर्गाव इति संख्येयसमानाधिकरणा अपि भवन्ति । संख्येयं संख्यानरूपमेवासाद्य तनिष्ठा एव सन्तो भवन्ति न संख्येयरूपनिष्ठाः । अत एव विंशतिर्गवामित्यसामानाधिकरण्यवत् सामानाधिकरण्येऽपि गुणलिङ्गसंख्या एव नैका-25 दिवत् संख्येयलिङ्गसंख्या इत्यसंख्येयवाचित्वादेकशेषः । रूपसाम्येऽप्यनेकशब्दस्य सहोक्तौ द्वद्वः प्राप्नोतीत्ययमपि तदपवाद एवेत्याह-द्वंद्वापवादोऽयं विधिरिति । एकश्च एकश्चेति 'त्यदादिः' [ ३. १. १२०. ] इत्यनेनापि न भवत्येकशेषः, व्यावृत्तिबलात् । ननु अन्यस्य संख्यावाचिनो व्यावृत्तिश्चरितार्था भविष्यति ? नैवं, व्यावृत्तेर्व्यक्त्या व्याप्त्या वा प्रवृत्तः ।। ३. १. ११६ ।।
30