________________
[ पा० १ सू० ५६ - ६० . ]
न्या० स०-- स्वयं सामी० । धौत इत्यत्र करणे कर्मकर्त्तरि वा क्तः, यतः करणशक्त ेः कर्तृ शक्तेोर्वा वाचकः स्वयंशब्दः । श्रात्मनेत्यर्थं इति त्र करणे कर्त्तरि वा तृतीया । सामिकृतमित्यत्र 'विशेषणं विशेष्येण ' [ ३.१.६६. ] इत्यनेन कर्म्मधारयेणैव सिध्यति, परं यदृच्छया पूर्वापरभावः स्यात् तद्बाधनार्थमिहोपादीयते ।। ३. १.५८ ।।
द्वितीया खट्वा क्षेपे ।। ३. १. ५६ ।।
खट्वा इत्येतन्नाम द्वितीयान्तं क्षेपे गम्यमाने क्तान्तेन नाम्ना सह समस्यते, तत्पुरुषश्च समासो भवति । क्षेपः समासार्थो न वाक्येन गम्यते इति नित्य एवायं समासः । खट्वारूढः, खट्वाप्लुतो जाल्मः - उत्पथप्रस्थित एवमुच्यते । खट्वा, पल्यङ्क, प्राचार्यासनं वा, प्रधीत्य गुरुभिरनुज्ञातेन हि:0 खट्वारोढव्या, यत्त्वन्यथा खट्वारोहणं तदुत्पथप्रस्थानम्, उपलक्षणं चेह खट्वारोहणमुत्पथप्रस्थानस्य, तेन सर्वोऽपि विमार्गप्रस्थितः खट्वारूढ इत्युच्यते । क्षेप इति किम् ? खट्वामारूढ उपाध्यायोऽध्यापयति ।। ५६ ।।
४६४ ]
बृहद्वृत्ति - लघुन्याससंवलिते
5
न्या० स०-- - द्वितीया खट्वा० । क्षेपः समासार्थ इति तत्रैव तस्य प्रसिद्धेः । नित्य एवेति यत्तु खट्वामारूढ इति वाक्यं तत्पूर्वोत्तरपदविभागमात्र 15 दर्शनार्थम् ।। ३. १. ५६ ।।
कालः ॥। ३. १. ६० ॥
कालवाचि नाम द्वितीयान्तं नाम्ना सह समस्यते, तत्पुरुषश्च समासो भवति । रात्रिमतिसृताः- रात्र्यतिसृताः, एवं रात्र्यारूढाः, रात्रिसंक्रान्ताः, प्रहरतिसृताः - षड् मुहूर्ताश्चराचरा:- ते हि दक्षिणायने रात्रि गच्छन्ति, 20 उत्तरायणे त्वहरिति, मासं प्रमितो मासप्रमितः प्रतिपच्चन्द्रमाः - मासं प्रमातुमारब्ध इत्यर्थः । अव्याप्त्यर्थ आरम्भः ।। ६० ।।
"
न्या० स० -- कालः । कालयति भूतानि प्रच् । अव्याप्त्यर्थं इति । क्तनेति निवृत्तमिति पृथग्योगादिति शेषः । सर्व्वरात्र कल्याणीति यद्यपि सर्वशब्दो न कालवृत्तिस्तथाप्युत्तरपदप्रधानत्वेन समासस्य सर्वरात्र इति समुदायोऽपि कालः । मासं25 पूरक इति पूरयिष्यतीति क्रियायां क्रिया' [ ५. ३. १३. ] इति कचि रणके तु 'कर्मरिण कृत:' [ २. २. ८३. ] इति षष्ठी स्यात् एकचि तु 'तृन्नुदन्त' [ २. २.९०. ] . इति निषेधान्न । ३. १. ६० ॥