________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४६३
द्वयहजातः त्र्यहजात: ? समाहारद्विगोर्जातेन काल इत्यंशेन समासेन भविष्यति । इह च यद्यपि विग्रहे जातादि कालस्य विशेषणम् तथापि शब्दशक्तिस्वाभाव्यात् समासो जातादिप्रधानस्तेन समासे लिङ्ग संख्या च तदीयतदीयमेव भवति । काल इति किम् ? द्रोण धान्यस्य काल इति चैकवचनं द्विगोः अन्यत्र प्रयोजकम् - तेन मासौ मासा वा जातस्येत्यत्र न 5 भवति । द्विगौ तु द्वौ त्रयो वा मासा जातस्य द्विमासजातः त्रिमासजात इत्यपि भवति, द्विगुग्रहणं त्रिपदसमासार्थम् । अन्यथा नाम नाम्नेत्यनुवृत्तेर्द्वयोरेव स्यात् । चकारो द्विगुरहितकालपरिग्रहार्थः । मेयैरिति किम् ? मासश्चत्रस्य । जातादेरेव हि मेयत्वम् जन्मादेः प्रभृति जातादिसंबन्धित्वेनैवादित्यगतेः परिच्छेदात्, न द्रव्यमात्रस्य क्तान्तेनैव च मेयेन प्रायेणायं 10 समास इष्यते - तेन मासो गच्छतः, वर्षमधीयानस्य, मासो गन्तु वर्तते इत्यादौ न भवति, अयमपि षष्ठीसमासापवादो योगः ।। ५७ ।।
[ पा० १. सू०५८. ]
शब्द 15
न्या० स०-- कालो द्वि । अंशांशिनिवृत्ताविति कालमेयैरित्यभिनवार्थ ग्रहणात्, जातोत्तरपदानि मासजात इत्यादीनि बहुव्रीहावपि सिध्यन्ति । परं मासो मृतस्य मासमृत इत्यत्राऽन्यपदार्थाऽसंभवात् द्विगौ च द्वयह्नसुप्त इत्यादाविति वचनम् । शक्तिस्वाभाव्यादिति अन्यथा मासो जाताया इति स्त्रीत्वविवक्षायां मासजाता इत्यत्र ह्रस्वत्वं स्यात् पूर्वपदप्राधान्याच्च पश्चादाप् न स्यात् । द्व े अहनी सुप्तस्येति द्व े इति चाहनी, इति च नामद्वयं सुप्तस्येति नाम्ना समस्यते । ततस्त्रिपदे समासे जाते सुप्त इत्युत्तरपदे परे 'सख्या समाहारे च' [ ३. १ ६६ ] इति द्विगुसंज्ञायां द्विगुविषये द्वेरुत्तरपदनिमित्ते द्विगौ भाविनि त्रयाणां तत्पुरुषः । अन्यत्र प्रयोजक मिति अन्यत्र चरितार्थ- 20 मित्यर्थः, द्विगौ तु द्विवचनाद्यन्तमपि समस्यते इति भावः । मासश्चैत्रस्येति अत्र न मासश्चैत्रस्य परिच्छेदकत्वेन संबन्धी किं तूत्सवास्पदत्वेनाऽन्येन वा प्रकारेणेति ।। ३. १. ५७ ।।
स्वयंसामी क्तेन ॥ ३.१.५८ ॥
स्वयं सामि इत्येते अव्यये क्तान्तेन नाम्ना सह समस्येते, तत्पुरुषश्च समासो भवति । स्वयंधातौ पादौ स्वयं विलोनमाज्यम् - श्रात्मनेत्यर्थः, 25 सामिकृतम्, सामिभुक्तम्, -अर्धमित्यर्थः । समासे सत्यैकपद्यादेकविभक्तिस्तद्धिताद्युत्पत्तिश्च भवति । स्वायंधौतिः, सामिकृतिः, सामिकृतायनिः इत्यादि । क्तेनेति किम् ? स्वयं कृत्वा, सामि भुक्त्वा ।। ५८ ।।