________________
[पा० १. सू० ४१-४२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४५३
यथाबलम्, नात्र विन्यासविंशेष इति क्रमाद्भदः । सादृश्ये-सशीलमनयोःशीलस्य सादृश्यमित्यर्थः,एवं सव्रतमनयोः, सकिखि-किख्या सादृश्यमित्यर्थः । सदृगित्यनेनैव सिद्धे सादृश्यग्रहणं मुख्यसादृश्यपरिग्रहार्थम् ।। ४० ।।
न्या० स०--योग्यतावीप्सा। प्रत्यर्थमिति 'वाऽभिनिविणः' [ २. २. २२. ] इति विकल्पेन कर्मण आधारसंज्ञा, समासेन वीप्साया द्योतितत्वात् तन्निमित्ता द्विरुक्तिन 5 प्रवर्तते । वाक्ये तु लक्षणादेरनेकस्यार्थस्य द्योत्यस्य संभवाद् विभक्तिमन्तरेण वीप्सा द्योतयितु न शक्येति। पदार्थानतिक्रम इति पदमुत्तरपदं शक्त्यादिरूपं तस्यार्थः सामर्थ्य तस्यानतिवृत्तिः। विन्यासविशेष इति मूर्तस्यानेकस्य पदार्थस्य नियतदेशाद्यपेक्षं व्यवस्थापनं विन्यासः स एव विशेषः, यदि सहगित्येव कुर्यात्तदा सकिखि देवदत्त इति सामानाधिकरण्यमेव स्यादित्याह-सादृश्यग्रहरणमित्यादि तेन देवदत्तस्य सकिखीति 10 वैयधिकरण्यमपि सिद्धम्, सहगशब्दो हि धर्मिवाची सादृश्यशब्दस्तु धर्मवाची ।। ३. १. ४० ॥
यथाथा ॥ ३. १. ४१ ॥
थाप्रत्ययरहितं यथेत्येतदव्युत्पन्नमव्ययं नाम नाम्ना सहैकार्थ्ये नित्यं समस्यते, पूर्वपदार्थेऽभिधेये स च समासोऽव्ययीभावः । यथारूपं चेष्टते-15 रूपानुरूपमित्यर्थः, यथावृद्धमभ्यर्चय-ये ये वृद्धास्तानित्यर्थः, यथासूत्रमनुतिष्ठति-सूत्रानतिवृत्त्येत्यर्थः । अथा इति किम् ? यथा चैत्रः तथा मैत्रः । पूर्वेणैव सिद्धे सादृश्ये प्रतिषेधार्थं वचनम् ।। ४१ ।।
न्या० स०--यथाऽथा। यथावृद्धमिति अत्र क्रमोऽपि प्रतीयते तत् कथमुक्त ये ये वृद्धा इत्यादि, उच्यते, प्रतीयतां क्रमो वीप्साऽपि प्रतीयते, न ह्य कोऽनेकार्थो न20 भवति । पूर्वरणव सिद्ध इति पूर्वसूत्रोपात्तेष्वेवार्थेषु अस्याऽपि प्रवृत्तेः। सादृश्ये प्रतिषेधार्थमिति ननु यथा चैत्र इत्यादौ चैत्रसदृशो मैत्र इत्यर्थः, ततश्च थाप्रत्ययान्तः सादृश्ये न प्रवर्ततेऽपि तु सहशि ततः किमुक्त सादृश्ये प्रतिषेधार्थम् ? उच्यते, सादृश्योपाधिकत्वात् सहगपि सादृश्य शब्देनोच्यतेऽतो वचनं, सहशि तु 'विभक्तिसमीप' [ ३. १. ३६. ] इति प्राप्ते निषेधः, अव्युत्पन्नस्य सादृश्यं विना योग्यतादिष्वर्थेषु 'योग्यता'25 [ ३. १. ४०.] इति सिद्धः समासः परं व्युत्पन्नस्य सहगर्थे 'विभक्ति' [ ३. १. ३६. ] इत्यादिना समासः प्राप्तस्तन्निवधार्थं वचनम् ।। ३. १. ४१ ।।
गतिक्वन्यस्तत्पुरुषः ॥ ३. १. ४२ ॥ कु इत्यव्ययं पापाल्पयोर्वर्तते, गतिसंज्ञकाः कुश्च नाम नाम्ना सह नित्यं