________________
[ पा० ३. सू० ३५-३६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३१७
अन्तरङ्ग इति प्रयमर्थः परत्वाद् पूर्वमपि लुप्ते ग्रामन्त्र्याद्याश्रयत्वेन बहिरङ्गत्वं लुपस्य । सपिस्तत्रेति - ननु सर्पिस्तत्रेत्यादौ "वेसुसोऽपेक्षायाम्" [२. ३. ११.] इत्यस्य कखपफीति व्यावृत्त्यैव षत्वव्यावृत्तेः सिद्धत्वात् किमनेन ? नैवम् - अपेक्षायां प्राप्तिरनेन तु अनपेक्षायामपि शङ्कयते, यथा- पश्यात्र सर्पिस्तत्र यजुर्वर्तत इति ।। २. ३. ३४ ।।
निसस्तपेश्नासेवायाम् ॥ २. ३. ३५ ॥
निसः संबन्धिनः सकारस्य तकारादौ तपतौ परे षो भवति, अनानिष्टपति सुवर्णम्, सकृदग्नि स्पर्शनिस्तपति सुवर्णं सुवर्णकारः, पुनः
सेवायामर्थे, पुनः पुनः करणमासेवा । यतीत्यर्थः । अनासेवायामिति किम् ? पुनस्तपतीत्यर्थः । ' निष्टप्तं रक्षो निष्टप्ता अरातयः' इत्यत्र तु सदप्यासेवनं न विवक्ष्यते । तीत्येव-निरतपत् । शनिर्देशो भौवादिकपरिग्रहार्थः, यङ्लुब् - 10 निवृत्त्यर्थश्व, निस्तातप्ति, निस्तातपीति ।
*" तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि" ।। ।। ३५ ।।
5
न्या० स०-- निसस्तपे० । निरतपदिति - अत्र पूर्वं कृतमपि षत्वं परस्मिन्नडागमे “णषमसत्०” [ २. १. ६०. ] इत्यनेन प्रसिद्धम् । निस्तातपीति प्रत्र भृशं निष्टपतीति 15 वाक्यं कार्यम्, आभीक्षण्ये तु अनासेवायामिति व्यावृत्त्यैव निरस्तत्वाद् | अन्त्यत्वादप्राप्ते वचनम् ।। २. ३. ३५ ।।
घस्-वसः ॥। २. ३. ३६ ॥
,
नाम्यन्तस्थाकवर्गात् परस्य घसेर्वसेश्च धातोः संबन्धिनः सकारस्य षो भवति । जक्षतु:, जक्षुः, जक्षिवान्; ऊषतुः ऊषुः, उषितः, उषितवान् 120 घसिरिह प्रकृत्यन्तरम्, प्रदेशस्य कृतत्वेनैव सिद्धत्वात्, प्रकृतसकारार्थं वचनम् । शिड्नान्तरेऽपि - बहूषि, बहुषु वसन्तीति नगराणि । त्येव - जघास, वसति ।। ३६ ।।
नाम्यन्तस्थाकवर्गादि
न्या० स०-घस्वसः । अत्र वसो भौवादिकस्य ग्रहः, इत्यस्य तु वृदभावेन नामिनः सस्यासंभवात्, *प्रदाद्यनदाद्योः बहूंषीति - वसन्तीति क्विपि य्वृति उषः, बहवः उषो वास्तव्या येषु तानि
"वसिक् प्राच्छादने" इति न्यायाद् वा 125 अत्र नागमरूपे