________________
बृह वृत्तिलधुन्याससंवलिते
[ पा० ३. सू० ४-५ . ]
न्या० स० -- पुंसः । ननु “पुमोऽशिटयघोषे० " [ १. ३. ६. ] इत्यत्र रमपहाय सत्वमेव विधीयतां किमनेनेति ? सत्यम् एतद् विना 'पुश्चरः, पुष्टिट्टिभ:' इत्यादयो न सिद्धयन्तीति प्रारभ्यते; न च वाच्यं “ सो रु : " [२.१.७२. ] इति रुत्वे तस्य शत्वषत्वादौ च कृते सर्वारिण सेत्स्यन्ति ? विधानसामर्थ्येन रुत्वाभावात् । पुंस्काम्यति त्र “रोः काम्ये” [ २. ३. ७. ] इति नियमात् “नामिनस्तयोः षः” [ २.३.८. ] इति षत्वं 5 न, 'पु ंस्कः, पुस्पाशः' इत्यत्र तु कृतमपि षत्वं परस्मिन् "पुंसः " [ २. ३. ३. ] इति सत्वे कर्तव्ये "गषमसत्०" [ २.१.६० ] इत्यनेनासिद्ध, ततः सप्तमपादे सत्वापेक्षया परमपि षत्वं " रणम् ० " [२. १. ६०. ] इत्यत्र ज्ञातव्यम्, अतः षत्वमर्वाचीनं सत्वं तु परविधिरिति ।। २. ३. ३. ।।
३०२ ]
शिरो-sधसः पदे समासैक्ये ।। २. ३.४ ॥
'शिरस् अधस्' इत्येतयोः संबन्धिनो रेफस्य पदशब्दे परे सो भवति, समास क्ये - तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः । शिरस्पदम्, अधस्पदम् ; "अव्ययं प्रवृद्धादिभिः " [ ३. १. ४८. ] इति समासः । पद इति किम् ? शिरःखण्डम् । समासेति किम् ? शिरः पदम् अधः पदम् । ऐक्य इति किम् ? परमशिरःपदम्, परमाधः पदम् ।। ४ ।।
अतः कृ-कमि कंस- कुम्भ-कुशा-कर्णपात्रे नव्ययस्य
10
न्या० स० -- शिरोऽधसः ० । पदशब्दे पर इति न वाच्यं स्वं रूपं शब्दस्य इत्यनेन कृत्रिमाकृत्रिमयोः ० इत्यनेन या " तदन्तं पदम् " [ १.१.२० ] इत्यादि सूत्र: परिभाषितस्य ग्रहणं प्राप्नोतीति, समास इति वचनादुत्तरपदमन्तरेण च समासस्यासम्भवात् तस्य सामर्थ्य लब्धत्वात् पदग्रहरणानर्थक्यप्रसङ्गादिति । शिरस्पदम् अत्र “सप्तमी शौण्डाद्यैः” [ ३.१.८८. ] इति सः, षष्ठीतत्पुरुषो वा । अधः पदम् इत्यत्र 20 "अव्ययं प्रवृद्धादिभिः " [ ३. १.४८ ] इति नित्यं से प्राप्ते बाहुलकाद् वाक्यमपि । “ऋते तृतीयासमासे” [१. २. ८. ] इतिवत् समास इत्युक्तोऽपि तौ शाब्द्या वृत्या निर्दिश्येते इति न कोऽपि दोष: ।। २. ३.४ ।।
15
अकारात् परस्यानव्ययसंबन्धिनो रेफस्य कृ कम्यादिस्थेषु क ख - प - फेषु परेषु सो भवति, तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः । कृ-अयस्कृत्, अयस्कारः, अयस्कृतम् ; कमि - यशस्कामः पयस्कामः ; कंस - अयस्कंसः,
।। २. ३. ५ ।।25
1