________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २५१
विहितायास्तृतीयायाः कथमत्र प्राप्ति: ?, नैवम् - "नामन्त्र्ये" [२. १. १२. ] इति प्रतिषेधसूत्रकरणात्, तद्धि हे राजन्नित्यादिषु नलोपाभावार्थम्, तन्न युक्तम् - प्राप्तिपूर्वको हि प्रतिषेधः, अत्र तु " नाम्नो नोऽनह्नः " [ २. १. १. ] इत्यनेन हे राजन्नित्यादिषु विभक्तिद्वारा नामत्वाभावे नलोपप्राप्तिरेव नास्ति, तस्माद् “नामन्त्र्ये" [ २.१.२. ] इति प्रतिषेधसूत्रकरणान्नामकार्यं प्रतिपन्नम्, ततः समासमध्येऽपि प्राप्तिः; तर्हि धर्मश्रित 5 इत्यादावपि समासे द्वितीयादिप्रसङ्गः स्यात्, तन्न - कर्मादिशक्त : संबन्धस्य च समासेनैवाभिहितत्वात् तर्हि नामार्थमात्रे प्रथमा भवतु, तदपि न - प्राख्यातपदसामानाधिकरण्ये प्रथमा; तर्हि नीलोत्पलमित्यादिषु नीलेन सहाख्यातपदसामानाधिकरण्ये कथं प्रथमा ?, उच्यते - तत्रापि सामानाधिकरण्यं नास्ति, अन्यथा सापेक्षत्वे समासोऽपि न स्यादिति ; तर्हि कमण्डलुपाणिशब्दात् उपसर्जनीभूत लक्षरणात् तृतीया प्राप्नोति, न - लक्षणस्य प्राधान्ये 10 तृतीया न लक्ष्यस्य इति न भवतीति शाकटायनः ।। २. २. ४४ ।।
[पा० २. सू० ४५.]
सहार्थे ॥ २. २. ४५॥
सहार्थस्तुल्ययोगो विद्यमानता च तस्मिन् शब्दादर्थाद् वा गम्यमाने गौणान्नाम्नस्तृतीया भवति । पुत्रेण सहाऽऽगतः, पुत्रेण सह स्थूलः पुत्रेण सह गोमान् शिष्येण सह ब्राह्मणः, तिलैः सह माषान् वपति, "सहैव दशभि: 15 पुत्रैर्भारं वहति गर्दभी ।" अर्थग्रहणात् - पुत्रेण साकम्, पुत्रेण समम्, पुत्रेण सार्धं, पुत्रेणामा, पुत्रेण युगपद् ; अर्थाद् गम्यमाने - पुत्रेणाऽऽगत, वृद्धो यूना, न्यक्षेण करोति; एवं - कात्स्न्र्त्स्न्येन, साकल्येन, अनवयवेनेत्यादावपि सहार्थो - ऽस्ति । 'सुखेनास्ते, दुःखेन जीवति, कष्टेन क्रामति, अनायासेन करोति' इत्यादावास्यादिक्रियाभिः सह सुखादेः सहार्थोऽस्ति, क्रियाविशेषणत्वविवक्षायां 20 द्वितीयैव सुखमास्ते, दुःखं जीवति, कष्टं क्रामति, अनायासं करोतीत्यादि । गौणादित्येव-सहोभौ चरतो धर्मम्, चैत्रमैत्राभ्यां सह कृतमिति तु कर्तर्येव तृतीया ।। ४५ ।।
न्या० स० -- सहार्थे । तुल्यः- साधारणोऽप्रधानस्य प्रधानेन क्रियादिना यः संबन्ध: स- तुल्ययोगः । विद्यमानता चेति ननु च विद्यमानतायामपि तुल्ययोगोऽस्त्येव, सत्तया 25 सहोभयोः सम्बन्धात्, तथाहि - "सहैव दशभिः पुत्रैर्भारं वहति गर्दभी ।" इति सहैव दशभिः पुत्रैः सतीति शक्यं प्रतिपत्तुम्, तत्र विद्यमानता चेति तुल्ययोगात् किं पृथग्
१. आदि शब्दात् स्थौल्यादिगुणो गवादिद्रव्यं ब्राह्मण्यादि जातिग्रहः ।