________________
1
[ पा० २. सू० २६-२७.] श्रीसिद्धहेमचन्द्र शब्दानुशासने द्वितीयोऽध्यायः
"अनुमन्त्रनिराकर्तृ प्रेरकं त्यागकारणम् । व्याप्येनाप्तं ददातेस्तु सम्प्रदानं प्रकीर्तितम् ॥ १ ॥
।। २. २. २५ ।।
संप्रदानं तदेव स्यात्, पूजानुग्रहकाम्यया । दीयमानेन संयोगात्, स्वामित्वं लभते यदि ॥ २ ॥ "
[ २३१
5
स्पृहेर्व्याप्यं वा ॥ २. २. २६ ।।
स्पृहयतेर्धातोर्व्याप्यं वा सम्प्रदानसंज्ञं भवति । पुष्पेभ्यः पुष्पाणि वा स्पृहयति । व्याप्यमिति किम् ? पुष्पेभ्यः स्पृहयति वने, आधारस्य मा भूत् । संप्रदानसंज्ञापक्षे धातोरकर्मकत्वम् तेन पुष्पेभ्यः स्पृह्यते मैत्रेण, पुष्पेभ्यः स्पृहयितव्यम्, पुष्पेभ्यः सुस्पृहम्, पुष्पेभ्यः स्पृहितो मैत्रः ; एषु भावे - श्रात्मने - 10 पद-तव्य - खलः कर्तरि च क्तः सिद्धः ।। २६ ॥
,
क्रुद्-दुहेय-सूयार्थैर्य प्रति कोपः ॥ २. २. २७ ।।
अमर्षः - क्रोधः, अपचिकीर्षा - द्रोहः, ईर्ष्या - परसम्पत्तौ चेतसो व्यारोषः, गुणेषु दोषाविष्करणमसूया; एतदर्थैर्धातुभिर्योगे यं प्रति कोपस्तत् कारकं संप्रदानसंज्ञं भवति । मैत्राय क्रुध्यति, मैत्राय कुप्यति, मैत्राय रुष्यति ; मैत्राय 15 द्र ुह्यति, मैत्रायापचिकीर्षति, मैत्रायापकरोति; मैत्रायेर्ष्यति, मैत्रायेर्क्ष्यति, मैत्राय सूर्क्ष्यति ; चैत्रायासूयति । यं प्रति इति किम् ? मनसा क्रुध्यति, मनसा ह्यति, मनसेर्ष्यति, मनसाऽसूयति; करणस्य मा भूत् । प्रतिग्रहरणं किम् ? यस्मिन्नित्युच्यमाने कर्तुरपि स्यात् - मैत्रेण क्रुध्यते । कोप इति किम् ? शिष्यस्य कुप्यति विनयार्थम्, धनिनो द्रुह्यति धनार्थी भार्यामीर्ष्यति - 20 मैनामन्योऽद्राक्षीदिति, चैत्रमसूयति लिप्सया । संप्रदानसंज्ञया कर्मसंज्ञाया बाधितत्वाद् भावे श्रात्मनेपदादयः कर्तरि च क्तः सिद्धः - मैत्रायेर्ष्यते, मैत्रायासूय्यते, मैत्रायेष्यितव्यम्, मैत्रायासूयितव्यम्, मैत्राय दुरर्ण्यम्, मैत्राय दुरसूयम्, मैत्रायेष्यितचं'त्रः, मैत्रायासूयितः । कथं चौरस्य द्विषन् ? योऽस्मिन् द्व ेष्टि, यं च वयं द्विष्मः ? इति द्विषेरप्रीत्यर्थत्वान्न भविष्यति ।। २७ ।।
25