________________
[पा० १. सू० ε६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १६६
न्या० स०-- राजन्वान्० । सुराज्ञीति - शोभननृपतौ वाच्ये । यदा तु राजन्शब्देन चन्द्रोऽभिधीयते तदा राजवान् देश इत्येव, निपातनस्येष्टविषयत्वात् ।। २.१.६८ ।।
नोम्र्म्या दिभ्यः ॥ २. १. ६६ ।।
ऊर्मि इत्येवमादिभ्यो नामभ्यः परस्य मतोर्मकारस्य वकारादेशो न भवति । ऊर्मिमान्, दल्मिमान्, भूमिमान्, तिमिमान्, क्रिमिमान्, एभ्यो 5 मोपान्त्यत्वात् प्राप्ते; यवमान्, क्रुञ्चामान्, द्राक्षामान्, घ्राङ्क्षामान्, वासामान्, एभ्योऽवर्णान्तत्वात् प्राप्ते; हरित्मान्, गरुत्मान्, ध्वजित्मान्, ककुद्मान्, एभ्योऽपञ्चमवर्गादिति प्राप्ते; ज्योतिष्मती, महिष्मान्, गोमती, कान्तिमती, शिम्बीमती, हरिमती, चारुमती, इक्षुमती, बन्धुमती, मधुमती, बिन्दुमती, इन्दुमती, द्रमती, वसुमती, अंशुमती, श्रमती, हनूमती, सानुमती, भानुमती; 10 एभ्यः " नाम्नि " [ २. १ ६५ ] इति प्राप्ते प्रतिषेधोऽयम् । ऊर्मि, दल्मि, भूमि, तिमि, कृमि, यव, क्रुञ्चा, द्राक्षा, धाङ्क्षा, वासा, हरित्, गरुत्, ध्वजित्, ककुद् ज्योतिस् महिष, गो, कान्ति, शिम्बी, हरि, चारु, इक्षु, बन्धु, मधु, बिन्दु, इन्दु, द्र, वसु, अंशु, श्रु, हनु, सानु, भानु, इत्यूर्म्यादिः । बहुवचनमाकृतिगणार्थम् तेन यस्य सति निमित्ते मतोर्वत्वं न दृश्यते स 15 ऊर्म्यादिषु द्रष्टव्यः ।। ६६ ।।
न्या० स० - नोर्म्यादिभ्यः । दल्मिमानिति - दल्मिरिन्द्रः प्रहरणविशेषो वा, सोऽस्यास्ति । तिमिमान्, क्रिमिमानिति - " क्रमि तमि० " [ उणा ० ६१३.] इति द्वयोरपि निपातनम्, क्रिमि:- क्षुद्रजन्तुः, तिमिर्महामत्स्यः । गरु - पिच्छं, तदस्यास्ति । ध्वजमानिति - अध्वानं जयति क्विप् पृषोदरादिः । ककुद्मानिति - ककतेर्बाहुलकादुत् - 20 प्रत्यये गणे द्विदकारपाठान्मतौ नानुनासिकः । महिष्मानिति--"नडकुमुद०" [ ६.२. ७४.] इति डिति मतौ प्रसिद्धं बहिरङ्गम् इत्यकारलोपस्यासिद्धत्वान्न. "धुटस्तृतीयः " [ २. १. ७६. ] न च वाच्यं "स्वरस्य परे० " [ ७. ४. ११०.] इति स्थानित्वं, तस्यासद्विधौ "न सन्धि० " [ ७. ४. १११.] इति निषेधात् । कान्तिमतीप्रभृति बन्धुमती यावत् सर्वेषु " नद्यां मतुः " [ ६.२. ७२.] शिम्बीमती "डी-नी-बन्धि-शृधि०" [ उणा० ३२५. ]25 ' इति डिदिम्बः, गौरादिङोः । मधुमतो "मध्वादेः " [६. २. ७३.] इति मतुः । शृणोतोति क्विप् प्रागमशासनमनित्यम् इति तागमाभावे - श्रुशब्दः । हनूमानिति - अनजिरादि" [ ३. २. ७८.] इति दीर्घः ।। २. १. ६६ ।।