________________
दफा २८२]
द्वामुष्यायन दत्तक
जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ याज्ञवल्क्य स्मृति० अ० १ श्लो० ६८, ६६ ॥ विज्ञानेश्वर कृत मिताक्षरा व्याख्या. अपुत्रा मलब्धपुत्रां पित्रादिभिः पुत्रार्थमनुज्ञातो देवरो भर्तुः कनीयान भ्राता सपिण्डो वा उक्तलक्षणः सगोत्रो वा एतेषां पूर्वस्य पूर्वस्याभावे परः परः घृताभ्यक्त सङ्गिः । ऋतावेव वक्षमाण लक्षणे इयाद्गच्छेत् ागर्भोत्पत्तेः । ऊवं पुनर्गच्छन् अन्येन वा प्रकारेण पतितो भवति। अनेन विधिनोत्पन्नः पूर्व परिणेतुः क्षेत्रजः पुत्रो भवति । एतच्च वाद्गताविषयमित्याचार्याः यस्या प्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो बिन्देत देवरः इति मनुस्मरणात् । .
(६) मिताक्षरा-अपुणेत्र परक्षेत्रेनियोगोत्पादितः सुतः। उभयोरप्यस्यौ रिक्थी पिण्ड दाताच धर्मतः॥ याज्ञबल्क्यस्मृति अ० २ श्लोक १२७. ___ अपुत्रतां गुर्वनुज्ञात इत्याद्यक्त विधिना अपुत्रेण देवरादिना परक्षेत्रे परभा-यां गुरु नियोगेनोत्पादितः पुत्र उभयो/जिक्षेत्रिणोरसौ, रिस्थी-रिव्यहारी पिण्डदाताच धर्मत इत्यस्यार्थः। यदासौ नियुक्तोदेवरादिः स्वयमप्यपुत्रोऽपुत्रस्य क्षेत्रे स्वपर पुत्रार्थं प्रवृत्तोयं जनयति, सद्विपितृकोदामुष्यायणो दयोरपि रिक्थहारी पिण्डदाताच । यदातु नियुक्तः पुत्रवान केवलं क्षेत्रिणः पुत्रार्थ प्रयतते तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवतीत न बीजिनः । सच न नियमेन बीजिनो रिक्थहारी पिण्ड देवेति । यदुक्तं मनुना-क्रिया