________________
३००.
पत्तक या गोद
[चौथा प्रकरण
नियोग प्रयोजने गर्भधारणे यथाशास्त्रं सम्पन्ने सति जेष्ठो भ्राता कनिष्ठभ्रातृभार्या च परस्परं गुरुवत्स्नुषावच्च व्यवहरेताम् ॥ इति कुल्लूकभट्टः
(२) गौतमः-अपतिरपत्य लिप्सुर्देवराद् गुरुप्रसूतानतुमती यात् पिण्डगोत्रऋषिसम्बन्धिभ्यो योनिमात्रादा नादेवरादित्येके । गौतम स्मृति अ० १८.
(३) वसिष्ठः-प्रेतपत्नीषण्णमासान्बतचारिण्य क्षारलवणं भुञ्जानाधः शयीतोचं षड्भ्यो मासेभ्यःस्नात्वा श्राद्धं च पत्ये दत्वा विद्याकर्मगुरु योनिसम्बन्धान्सनिपात्य पिता भ्राता वा नियोगं कारयेत्तपसे । नसोन्मत्तामवशां व्याधितांमुद्दतँपाणिग्रहवदुपचरेत् । ज्यायसी मपिषोडशवर्षाणि नचेदामयावीस्यात् । प्रजापत्ये मुहूर्ते पाणिग्रहवदुपचरेत् । लोभानास्ति नियोगः । प्रायश्चित्तं वाप्युपनियुंज्यादित्येके । वसिष्ठ स्मृति-अ०१७ अङ्क ४६, ५०, १५, ५२, ५७,५८.
(४) बौधायनः--संवत्सरं प्रेतपत्नी मधु मांस मद्य लवणानि बर्जयेदधः शयीत । षण्मासानिति मौद्गल्यः । अत ऊर्ध्वं गुरुभिरनुमता देवराजनयेत्पुत्रमपुत्रा।प्रथाप्पुदाहरति । वशा चोत्पन्नपुत्रा च नीरजस्का गतप्रजा, नाकामा संनियो. ज्या स्यात्फलं यस्यां न विद्यते इति ।बौधायनस्मृति अ०प्र०२,
(५) याज्ञवल्क्यः -अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । सपिण्डो वा सगोत्री वाघृताभ्यक्त ऋतावियात् ।। आगर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् । अनेन विधिना