________________
दत्तक या गोद
[ चौथा प्रकरण
ॐ सोमो ददद्वैधर्वाय गंधर्वो दददग्नये । रथिंच पुत्राँचादादग्निर्मह्यमथोऽइमां स्वाहा |४| इदं सूर्या सावित्र्यैनमम ॐ इहैवस्तं मावियष्टं विश्व मायुर्व्यश्नुतम् । क्रीलंतौ पुत्रैर्नप्तृभिमादमानौ स्वेगृहे स्वाहा । ५॥ इदंसूर्यासावित्र्यैनम
२७०
ॐ यानः प्रजां जनयतु प्रजापति राजरसाय समनक्त्वर्यमा । अदुमङ्गलीः पतिलोक माविश शनोभव द्विपदे शं चतुष्पदे स्वाहा । ६ । इर्दसूर्या सावित्र्यैनमम
ॐ अघोर चक्षु रपतिधन्येधि शिवापशुभ्यः सुमनाः सुवर्चाः । वीर सूर्हेव कामा स्योना शन्नो भव द्विपदे श चतुष्पदे स्वाहा । ७ । इदं सूर्यासाविन्यैनमम
ॐ इर्मात्वमिद मीढः सुपुत्रां सुभगां कृणु । दशास्यां पुत्राना हि पतिमेकादशं कृधि स्वाहा । ८ । इदंसूर्यासावित्र्यैनमम ( ततः प्राज्येन )
ॐ भूः स्वाहा इदंभूः । १ । ॐ भुवः स्वाहा इदंभुवः । २ । ॐ स्वः स्वाहा इंदंस्वः । ३ । ॐ भूर्भुवः स्वः स्वाहा इदं भूर्भुवः स्वः । ४ ।
( ततोऽन्वारब्धेन चरुघृताभ्याम् ) ॐ अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृत नमम ( ततः श्राज्येन भूराद्या नवाहुतयः )
( नीचेके ६ मन्त्रोंको पढ़कर घीकी आहुति देवे )
ॐ भूः स्वाहा इदमग्ने । १ । ॐ भुवः स्वाहा इदंवायवे । २ । ॐ स्वः स्वाहा इदं सूर्याय । ३ । ॐ त्वन्नोऽग्ने वरुणस्य विद्वान्देवस्य हेडो अवयाष्ठ सिसीष्टाजोट । यी