________________
दफा २४६ ]
दत्तक परिग्रह विधान
त्पवनम् । ततः उपयमनकुशानादाय उत्तिष्ठनप्रजापतिमनसा ध्यात्वातूष्णीमग्नौघृताक्ताः समिधस्तिस्रःप्रक्षिपेत् । ततः उपविश्यप्रोक्षण्युदकेनसपवित्रणाग्निमीशानादिउदकपर्यतंपरिषि च्यदक्षिणंजान्वाच्यब्रह्मणान्वारब्धः समिद्धतमेऽग्नौश्रुवेणाज्याहुतीर्जुहुयात् (आहुत्यनन्तरं श्रुवावस्थित हुतशेषतस्य प्रोक्षणीपात्रेप्रक्षेपः) इति
(नीचेके मन्त्रोंसे घृतकी आहुति देवे) ( अथ होमः) ___ अग्नरुत्तरभागे-ॐ प्रजापतये स्वाहा । इदंप्रजाप'तये । अग्ने दक्षिण भागे-ॐ इन्द्राय स्वाहा । इदमिन्द्राय। ( इत्याधारौ ) मध्येसमिद्धतमे-ॐ अग्नये स्वाहा । इदमग्नये । ॐ सोमाय स्वाहा । इदंसोमाय । (इत्याज्य भागौ) ततश्चरु मवधार्य होमः
(नीचेके मन्त्रोंसे चरुकी आहुति देवे ) ॐ यस्त्वाहृदा कीरिणा मन्यमानोऽमर्यं मयो जोहवीगि । जातवेदो यशोऽअस्मासु धेहि प्रजामिरग्नेऽअमृतत्व मश्यां स्वाहा । १ । इदमग्नये नमम
.. ॐ यस्मैत्वं सुकृते जातवेदऽउलोकमग्ने कृणवः स्यो- . नम् । अश्विनं सपुत्रिणं वीरवंतं गोमंतं रयिनशते स्वति स्वाहा । २ । इदमग्नये नमम |
ॐ तुभ्यमग्ने पर्यबहन्त्सूर्यों बहतु नासह । पुनः पतिभ्यो जायांदाग्ने प्रजयासह स्वाहा । ३ । इदं सूर्यासावित्र्यैनमम
नम्
। इदमा पर्यबहस