________________
दत्तक या गोद
[ चौथा प्रकरण
:
पालाश्यः प्रादेशमात्राः ३ श्रुवः १ याज्यंगव्यम् । चर्वर्थास्तंडुलाः तण्डुलपूरितपूर्णपात्रम् दक्षिणा एतानि पवित्रच्छेदन कुशानां पूर्व पूर्व दिशि क्रमेणासादनीयानि ततः पवित्रच्छेदुनैः पवित्रकरणम् । द्वयोः पवित्रयोरुपरि कुशत्रयं निधाय अग्रतः प्रादेशमात्रं विहाय त्रिभिः कुशैर्दे कुश तरुणेप्रच्छिद्यद्वयोर्मूलं त्रीणिचोत्तत्तः क्षिपेत् । ततः सपवित्रहस्तेन प्रणीतोदक त्रिः प्रोक्षणी पात्रेनिक्षिप्य अनामिकाङ्गुष्ठाभ्यामुत्तराग्नेगृहीत्वात्रिरुत्पवनम् । प्रोक्षणीपात्रस्य सव्यहस्ते करणम् । अनामिकांगुष्ठाभ्यां पवित्रे गृहीत्वा त्रिरुद्दिगनम् । ततः प्रणीतोदकेन प्रोक्षणीप्रोक्षणम् । प्रोक्षणीजलेन आाज्यस्थाल्यादीनि पूर्णपात्रपर्यंतानि क्रमेणैकैकशः प्रोदय सञ्चरे प्रणीताग्न्योर्मध्ये प्रोक्षणी पात्रं निघायचासादितमाज्य स्थाल्यां प्रक्षिप्य । चरुस्थाल्यां प्रणीतोदकमा सिच्य । तत्र तण्डुलान्मक्षिप्याज्यं ब्रह्माधिश्रयति । तदुत्तरतः स्वयंचरुमेवयुगपदग्नावारोप्य । ईषच्कृतेच रोज्वलदुल्मुकं प्रदक्षिणमाज्यचर्वोः समन्तात् भ्रामयेत् । ततो दक्षिणपाणिना खवमादाय अधोमुखमग्नौतापयित्वासव्ये पाणौ कृत्वा दक्षिणेन संमार्जनायैर्मृलतो ग्रपर्यन्तं मूलैरमारभ्य अधरतान्मूलपर्यन्तंसंसृज्य प्रणीतोदकेनाभिषिच्य पुनः प्रताप्यदक्षिणतोनिदध्यात् । ततः प्राज्य मुत्थाप्यचरोः पूर्वेणनीत्वाग्नेरुत्तरतः स्थापयित्वा चरुमुत्थाप्य आाज्यस्यपश्चिमतोनीत्वाचाज्यस्योत्तरतः स्थापयित्वा याज्यमग्नेः पञ्चादानीयचरुंचानीय आज्यस्योत्तरतोनिदध्यात् । ततः पवित्रा : भ्यामाज्यमुत्पूय अवलोक्यतस्मादपद्रव्यनिरसनंपुनःप्रोक्षण्यु
3
२६८