________________
दफा २४६]
दत्तक परिग्रह विधान
२७१
वह्नितम शोशुचानो विश्वा देषा सिप्रमुग्ध्यस्मत्स्वाहा । ४ । इदमग्नी वरुणाभ्यां नमम । ॐ सत्वन्नोऽअग्नेवमो भवोती नेदिष्ठो अस्याऽउषसो व्युष्टौ । अवयव नो वरुण रराणो वीहि मृडीकसुहवा न एधि स्वाहा । ५ । इदमग्नी वरुणाभ्यांनमम । ॐ अयाश्चाग्नेस्य नभिशस्ति पाश्व सत्यमित्त्व मयाऽअसि । अयानो यज्ञं वहास्य यानो धेहि भेषज स्वाहा । ६ । इदमग्नये न मम । ॐ येते शतं वरुण षे सहस्रं यज्ञियार पाशा वितता महान्तः । तेभिन्नों अद्य सवितोत विष्णुर्विश्वे मुश्चन्तु मरुत: स्व: स्वाहा ।७। इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरु
यः स्वर्केभ्यश्च न मम । ॐ उदुत्तमं व्वरुण पाश मस्मद वाधमं विमद्ध्यम श्रथाय । अथा वयमा दित्य व्रते तवा नागसो अदितये स्याम स्वाहा।८। इदं वरुणायादित्यायादितये च नमम । ॐ प्रजापतये स्वाहा इदं प्रजापतये न मम । ९ । इति नवाहुतयः
विधि-ततः संश्रवप्राशनं आचमनं च । ब्रह्मणे पूर्णपात्र दानम्* गोद लेने वाला उपरोक्त मन्त्रोंसे हवन कर चुकने पर प्रोक्षणी पात्र के घृतका प्राशन करे । पीछे आचमन कर और नीचे के संकल्प को पढ़कर 'पूर्णपात्र ब्रह्मा को देवे। पूर्णपात्र में यथाशक्ति दक्षिणा भी रख लेवे।
(ब्रह्माके लिये पूर्णपात्र का संकल्प ) . कृत्य-ॐअद्यदत्तपुत्रविधानाङ्गहोमकर्मणिकृताऽकृता वेक्षणरूपब्रह्मकर्मप्रतिष्ठार्थमिदंपूर्णपात्रंप्रजापतिदेवंत सदनिणाकममुक गोत्रायामुक शर्मणे ब्राह्मणायब्रह्मणे दक्षि