________________
६१
विवृति-दीपिकालङ्कृता।
विधतिः- AAM भावा[ऽन्तर]भिन्नत्वात् , अभावमात्राधिकरणक इव अभावमात्रप्रतियोगिकोऽपि विशिष्टाभावाद्यनात्मकोऽभावोऽधिकरणभिन्नो नेष्यते, लाघवात् ।
अग्रे विवक्षणीयस्य साध्यताघटकसम्बन्धेन प्रतियोग्यसामानाधिकरण्यस्य 'वह्निमान् धूमादित्यादौ घटाद्यभावे सत्वान्न सर्वत्राप्रसिद्धिः,
विवृतिः भावाभावे वह्नौ सत्त्वेऽपि कथं तस्य वह्निस्वरूपत्वमित्यत आह-अभावाधिकरएक इवेति। तथा च यथाऽभावाधिकरणकोऽभावः पटाभावभेदस्तदधिकरणाभाव. रूप एव न त्वतिरिक्तः, तथा विशिष्टाभावभिन्नोऽभावमात्रप्रतियोगिकोऽभावो यस्मिन्नधिकरणे वर्त्तते तदधिकरणरूप एव, न तु तदतिरिक्तः, अनन्ताभावस्वरूपत्वकल्पनापेक्षया तत्स्वरूपत्वकल्पनस्यैव लघुत्वात् । एवञ्च वह्वयभावाभावे वह्नौ वर्तमानस्या. भावमात्रप्रतियोगिकस्य घटाभावभेदस्य वह्निस्वरूपतया, वह्विस्वरूपाभावस्य यथा वह्वयभावः प्रतियोगी, तथा घटाभावोऽपीति,-घटाभावाधिकरणे पर्वते वह्वयभावाभावस्य वह्ववर्तमानत्वात्प्रतियोगिवैयधिकरण्यं दुर्लभमिति समुदितार्थः ।। __ ननु सर्वत्र प्रतियोगिव्यधिकरणामावस्याप्रसिद्धत्वसम्भवे कथं तस्य दुर्लभत्वोक्तिः सङ्गच्छत इत्यत आह-अन इति । तथा च पटाभावभेदस्य घटाभावस्वरूपत्वेऽपि 'वहिमान्धूमादित्यत्र प्रतियोगिन्यधिकरणाभावस्य नाप्रसिद्धिः सम्भवति, साध्यतावच्छेदकीभूतसंयोगसम्बन्धेन प्रतियोग्यधिकरणावृत्यभावस्यैव प्रतियोगिव्यधिकरणतया 'घटाभावप्रतियोगि'पदेन पटाभावस्य धत्तुंमशक्यत्वात् , संयोगसम्बन्धेन पटामावस्याधिकरणाप्रसिद्धः, किन्तु घट एव घटाभावप्रतियोगिपदेनोपादेयः, संयोगेन तदधिकरणे भूतलादौ घटाभावस्यावृत्तेर्घटाभावस्यैव प्रतियोगिव्यधिकरणत्वसम्भवादतः सर्वत्र प्रतियोगिव्यधिकरणाभावस्याप्रसिद्ध्यसम्भवेन दुर्लभस्वोक्तिः समीचीनैवेति समुदितार्थः ।
दीपिका (१) अभावमात्रप्रतियोगिकोऽपीति । अत्र ‘मात्र'पदं व्यर्थमिति नाशङ्कनीयम् , अत्यन्तपदोपादानेऽपि घटाभावस्य पटाभाव-वह्नयेतदुभयाभावस्वरूपतया तदभावप्रतियोगि-बह्वयधिकरणे वर्तमानत्वेन प्रतियोगिवैयधिकरण्याभावाऽप्रसिद्ध्या. 'वह्निमान् धूमादित्यादावव्याप्तितादवस्थ्यापत्तेः,
नच 'विशिष्टाभावाद्यनात्मक' इत्यस्य वैयर्यमिति वाच्यम् , 'अत्यन्त" पददानेऽपि घटाभावस्य घटाभावान्यत्वविशिष्ट-गगनाभावाभावस्वरूपतया घटाभावप्रतियोगितायास्तादृशगगनाभावेऽपि सत्त्वेन पुनः प्रतियोगिव्यधिकरणाभावाऽप्रसिद्धः।