________________
विवृति-दीपिकालङ्कृता ।
जगदीशी
द्रव्यत्वाभाववान् जावित्वादित्यादौ चाव्याप्तेः । तथाऽपि, — साध्यतावच्छेदकसम्बन्धेन 'स्वप्रतियोगिमत्त्व बुद्धेर्विषयविटति:
७७.
तादृशप्रतिबन्धकतावच्छेदकीभूतघटत्वाभावनिष्ठप्रकारताया अवच्छेदको यः कालिकसम्बन्धस्तेन सम्बन्धेन हेत्वधिकरणे गगने कस्याप्यभावस्य वृत्तित्वाप्रसिद्ध्या निरुक्त निवेशेप्यव्याप्तेरनिरास इति भावः ।
न केवलमुक्तस्थल एवाव्याप्तिः, किन्तु स्थलान्तरेऽप्यव्याप्तिः सम्भवतीत्याहद्रव्यत्वाभाववानिति । 'द्रव्यत्वाभाववान् जातित्वादि' त्यत्रापि 'स्वरूपेण द्रव्यत्वाभाववानि'त्याकारकसाध्यवत्त्वबुद्धौ 'समवायेन द्रव्यत्ववानि' वि ज्ञानस्य प्रतिबन्धक -- तया तदवच्छेदकीभूता या द्रव्यत्वनिष्ठा प्रकारता, - तदवच्छेदकसमवायसम्बन्धेन हेत्वधिकरणीभूतायां जातौ कस्याप्यवर्त्तमानतया, हेत्वधिकरणे समवायसम्बन्धेन वर्त्तमानस्याभावस्याप्यप्रसिद्ध्या निरुक्तनिवेशेप्यव्याप्तिवारणासम्भवान्न निस्तार: इत्याशयः ।
यद्यपीत्यादेरुत्तरं – तथापीति । स्वप्रतियोगिमत्वबुद्धेरिति । स्वपदं हेतुसमानाधिकरणत्वेनाभिमततत्तदभावव्यक्तिपरम् एवञ्च तत्प्रतियोगितावच्छेदकाव
-
दीपिका
स्वप्रतियोगिमत्त्वबुद्धेरिति । साध्यतावच्छेदकसम्बन्धावच्छिन्नस्वप्रतियोगितावच्छेदकावच्छिन्नप्रकारताशा लिबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छे.. दकप्रकारतावच्छेदकसम्बन्धेन हेत्वधिकरणवृत्तित्वं विवक्षणीयमित्यर्थः ।
नन्वत्र कल्पे घटभिन्नं कपालत्वादित्यत्राव्याप्तिः, — साध्यरूपप्रतियोगिमत्व बुद्धे-र्विषयविधया प्रतिबन्धकतावच्छेदकसमवायसम्बन्धेन साध्याभावस्य घटादेः कपालस्व-रूपहेत्वधिकरणे वर्त्तमानत्वात् ।
एवं घटत्वाभावस्य कालिकेनाभावस्य स्वरूपेण साध्यतायां गगनत्वादिहेतावप्यव्याप्तिः,—साध्यतावच्छेदकस्वरूपसम्बन्धेन घटत्वाभावरूप साध्याभावस्य प्रतियोगि-घटत्ववत्त्वबुद्धेः प्रतिबन्धकतावच्छेदकप्रकारतावच्छेदक-स्वरूप सम्बन्धेन घटत्वा. भावरूपसाध्याभावस्य गगने सत्त्वादिति चेन्न । यादृशप्रतियोगितावच्छेदकावच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रकारताशालि बुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रति--- बन्धकतावच्छेदकप्रकारताविशिष्टं हेत्वधिकरणवृत्तित्वं, तादृशप्रतियोगितानवच्छेदकत्वस्यः स्राध्यतावच्छेदके विवक्षितत्वात्, वैशिष्टयञ्च, स्वावच्छेदकधर्मावच्छिनत्व, - च्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन, ( स्वं = प्रकारता )
, स्वाव•
१ 'स्व' पदं बहुषु पुस्तकेषु न दृश्यते ।