________________
विवृति-दीपिकालङ्कृता
जगदीशी
घटत्वाद्यभावस्य कालिकसम्बन्धावच्छिन्नाभावे स्वरूपसम्बन्धेन
७५
साध्ये गगनत्वादिहेतावव्याप्तेस्तथाऽप्यनुद्धाराच्च ।
विशेषणतासम्बन्धेन गगननिष्ठघटत्वाभावस्यैव तादृशघटत्वाभावाभावाभावत्वकल्पनात्, तावतैवाभावत्वप्रतीतेः प्रमात्वसम्भवात् । अत एव 'साध्यताघटकसम्बन्धेन साध्यवत्त्वबुद्धेर्विषयविधया प्रति
विसृतिः
न सङ्गच्छेतेति भावः । अभावत्वस्याभावमात्रवृत्तित्वस्वीकारेऽपि स्वरूपसम्बन्धेन हेत्वधिकरणटत्तित्वघटितव्याप्यवृत्तिसाध्यकस्थलेऽव्याप्तिवारणमशक्यमेवेत्याह-घट. त्वाद्याभावस्येति । 'समवायेन घटत्वं नास्तीत्यभावस्य कालिकेन योऽभावस्तस्य स्वरूपेण साध्यत्वे गगनत्वहेतावव्याप्तिरिति भावः । विशेषणतया = स्वरूपसम्बन्धेन, घटत्वाभावस्य' = समवायेन घटत्वं नास्ती' त्यभावस्य कल्पनात् = स्वीकारात् । प्रमात्वसम्भवादिति । तथा चाभावमात्रेऽभावत्वप्रतीतेः प्रमात्वस्वीकारेऽपि स्वरूपसम्बन्धेन हेत्वधिकरण वृत्तित्वनिवेशे 'कालिकसम्बन्धावच्छिन्नप्रतियोगिताको यो घटत्वाभावाभावस्तद्वान् गगनत्वादि'त्यत्र गगने वर्त्तमानो यः साध्यस्य घटत्वाभावाभावस्याभावो घटत्वाभावरूपः, तत्प्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेद के घटत्वाभावाभावत्वे सत्त्वादव्याप्तिरतः, -स्वरूपसम्बन्धेन 'हेत्वधिकरणवृत्तित्व' घटितं व्याप्यवृत्तिसाध्यकस्थलीयलक्षणं न भवितुमर्हतीति भावः ।
श्रत एवेति । निरुक्तगगनत्वहेतावव्याप्तिप्रसङ्गेनेत्यर्थः । साध्यताघटकेति । - साध्यतावच्छेदकसम्बन्धेनेत्यर्थः । साध्यवत्त्वबुद्धे : = साध्यतावच्छेदकावच्छिन्नप्रका रताशालिबुद्धेः, किञ्चिद्ध र्मिक साध्यवानित्याकारकबुद्धेरिति यावत् । विषयविधया = दीपिका
"
घटत्वाभावस्येति । नन्वत्र 'घटत्व'पदं किमर्थं, 'तादृशसम्बन्धावच्छिन्नाभावा भावे साध्ये' इत्यस्यैव सम्यक्त्वादिति चेच्छृणु, - अनन्ताभावानां साध्याभावत्वकल्पना. मपेक्ष्य साध्याभावस्यातिरिक्तत्वकल्पनायामेव लाघवेन तस्य च हेत्वधिकरणेऽसत्त्वान्नाव्याप्तिरतस्तदुपादानमिति ।
न चैवं तादृशसाध्यस्याव्याप्यवृत्तितया तत्साध्यकस्थले व्याप्यवृत्तिसाध्यकस्थलीयलक्षणाव्या तेराशयैव नास्तीति वाच्यं, संयोगसम्बन्धावच्छिन्न घटत्वाभावस्य कालिकेन योऽभावस्तस्य व्याप्यवृत्तितया तत्साध्यकाव्याप्तेरा शङ्कनीयत्वात्, संयोगसम्बन्धावच्छिन्नघटत्वाभावस्य केवलान्वयित्वेन कालिकेन तदभावस्याव्याप्यवृत्तिताया वक्तुमशक्यत्वात् ।साध्यवत्त्वबुद्धेरिति । साध्यतावच्छेदकसम्बन्धावच्छिन साध्यतावच्छेदकाव-