________________
( २ )
दीधितिश्चेयं लोकविदितमाहात्म्यातिशया
“विदुषां निवहैरिहैकमत्याद्यद्दुष्टं निरटकि, यच्च दुष्टम् । मयि जल्पति कल्पनाऽधिनाथे 'रघुनाथे' मनुतां तदन्यथैव "इति साटोपमात्मगौरवं स्वयमेवाऽऽचक्षाणैः श्रीरघुनाथशिरोमणिभिर्निर्मिता कियदिव सारतरा तर्ककर्कशाऽभिनवार्थसार्थ मुद्योतयन्ती - छात्रैर्दुरधिगमेति नानभिज्ञा विद्वांसो न्यायरसिका अमुष्यार्थस्य,
तस्याश्च गुरुतरतर्ककार्कश्यं मेधाविनोऽपि श्राम्यतोऽप्यन्तेवासिनो व्याकुलीभावं नेतुमलमिति महामहोपाध्यायजगदीशभट्टाचार्यैरार्यचेष्टितै..रभिनवव्याख्यानमुद्भावितम् ।
'जागदीशी' नाम्ना प्रसिद्ध ं तदल्पाक्षरैर्भूयसोऽर्थस्य प्रकाशक मिि पुनरपि विद्यतां छात्राणां मानसानि प्रोल्लासयितुमलं प्रभवन्ती 'विवृति' - वमाचरणभट्टाचार्यैर्निरमायीति परं प्रमोदस्थानम् ।
दीपिकयापि काऽपि अभिनवा लरणिराविष्कृतेति भृशमुपकृताः परीक्षार्थिसार्था इति च हर्षभारं बिभ्रमः ।
हन्त ! क्रोडपत्रादीनामतिभूयस्त्वेप्यद्ययावन्नातिथिर्नयनयोरस्माकं काचन टीका किलैवम्भूता भूतेति, -
पारशतं वत्सराणामपि नैवम्विधो व्यापारः केनापि अधिनव्यन्यायशास्त्रमुरीकृतोऽमुना महतीयं त्रुटिरपहस्तितेति च सप्रमोदमुद्घोषयामः ।
व्याकरणादिशास्त्रान्तराणामपि न्यायशास्त्रोपजीवकतया व्याकरणशास्त्र्याचार्यादिपरीक्षासु परिश्राम्यतां छात्राणामनेन भूयानुपकारो भविष्यति इति प्रकाशयन्तोऽपि नातिवादितादोषेण लिप्यामहे ।
ननु एतादृशं ग्रन्थमिमं मसृण-मसृणैः पत्रैश्चञ्चञ्चाकचिक्यया मस्या मनोहरै रक्षरै मुद्रापयित्वा प्रकाशयद्भिर्भगवती सरस्वती सादरमर्चितेव ।
'श्रीराजस्थान - संस्कृत - कालेजपुस्तकमाला' प्रकाशनेन कलाशालेयं [ राजस्थान - सं० कालेज ] काममानन्दातिरेकेण विदुषां चेतश्चटुलीकुरुते । सकलकलाकलापसौभाग्यघस्मरे विकलेऽपि कालेऽस्मिन् कुतोऽपि सौभाग्यभरेणाविर्भवन्ती पीयूषवल्लरीव पुस्तकमालेयं केषां न गैर्वाणीप्रणयिनां हृदयैरामन्त्रयते ? अङ्ग ! अनुगङ्ग वाराणस्यामस्यां भूयसा शम्बलेन प्रचलत्सु [ 'गोयनका' महाविद्यालयादि ] विद्यालयेषु न केनाप्येवम्विधो