________________
॥ श्रीः॥ अथ प्रास्ताविकं किश्चित्अयि सुरभारतीप्रेयांसः, प्रेयांसो विद्वांसोऽन्तेवासिनश्च !
विदितमेवैतत्तत्र भवतां भवतां,—यदष्टादशसु विद्यास्थानेषु परमाभ्यर्हितामान्वीक्षिकी नाम तर्कविद्यां निश्श्रेयसाधिगमसाधनां षोडशपदार्थनिरूपणपरां जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्षुः करुणाऽकूपारो भगवान् गोतमो महर्षिराविरकार्षीदिति ।। __ पदार्थतत्त्वप्रकाशिकान्तामिमान्वीक्षिकी-जगन्ति जगत्प्राणं पवमानमिव-सकलशास्त्राणि समाश्रित्यैव प्रवर्त्तमानानि प्राधान्यमस्याः शिरसा वहन्तीत्यपि स्पष्टमेव तान्त्रिकाणाम्-"आन्विक्षिकी, त्रयी, वार्ता, दण्डनीतिश्च शाश्वती"त्यादिप्रस्तावप्रक्रमे प्रथममन्वाख्यानादेव । ___ सूत्ररूपायाः खल्वस्यास्तत्त्वमजानद्भिर्योगाचार-चार्वाकादिनास्तिकवादिदिग्गजैराक्रम्याक्रम्योन्मूल्यमानामिमां रक्षितुं महर्षिदेशीयैर्गङ्गशोपाध्यायैः प्रमाणरूपमेकमंशमालम्ब्यैव श्लोकद्वादशसाहस्रीपरिमितश्चिन्तामणिरिव प्रमाणिकानां-तत्त्वचिन्तामणिनामा प्रन्थो निरमायि । ___ चिन्तामणेस्तस्य चा- वर्द्धमान - पक्षधर-प्रगल्भ-वाचस्पति-यज्ञपति- . वासुदेवसार्वभौम-चक्रवर्ति-रघुनाथशिरोमणि - मथुरानाथ - भवानन्दादिभिर्वाग्देवताऽवतारैर्जगद्विदितपाण्डित्यैर्नाना व्याख्यानानि निरमायिषत, तान्यपि जगदीश-गदाधर-मथुरानाथादिभिः प्रकामं परिवर्द्धितानि, तान्यपि च भृशं विद्वद्भिः क्रोडपत्र-विवेचनादिभिरलं पल्लवितानीति साक्षात्परम्पराव्याख्यानैस्त्रिंशल्लक्षग्रन्थात्मतामिदानीं गतोऽयं पण्डितमण्डलीषु परं प्रमोदमाधत्ते–'नव्यन्याय' तया च व्यपदिश्यत इति–वस्तुस्थितिः ।
तदेवमनन्तशाखेऽपि ग्रन्थकल्पद्रुमे 'सिद्धान्तलक्षणं' नाम प्रकरणं व्याप्तिवादमूर्धाभिषिक्तपदमाटीकमानं विराजत इति सम्प्रदायविदामत्रेतरनियंपेक्षं संरम्भो विलोक्यते । __तच्च चिन्तामणि सिद्धान्तलक्षणं' कतिपयैरेवाक्षरैथितं सिद्धमन्त्रबीजमिवाचिन्त्याऽपरिमेयशक्तितत्त्वचमत्कारचतुरं रघुनाथशिरोमणिभट्टाचार्यकृतदीधितिं विना, सारस्वतं महो गुरूपदेशं विनेव न लक्ष्यीभवति ।