________________
विवृति- दीपिकालङ्कृता ।
जगदीशी
५१
वैयर्थ्य — व्यभिचारावारकत्वादिति
"
वारकतया
'उभयावृत्ति' पदस्य
वाच्यम्'; व्यभिचारवारकस्येवासिद्धिवारकस्यापि विशेषणस्य सार्थक-तायाः पक्षधर मिश्रादिसम्मतत्वात् ।
अत एव शब्दोऽनित्यः सामान्यवत्त्वे सति विशेषगुणान्तरासमाविवृतिः
वैयर्थ्यमिति । संयोगत्वसमानाधिकरणोभयावृत्तिधर्मावच्छिन्नप्रतियोगिताक- यावदभावत्वे, तादृशाभावत्वसमानाधिकरणीभूतं तादृशाभावत्वानवच्छिन्नप्रकारता• वच्छेदकञ्च यत्संयोगाभावव्याप्यतावच्छेदकं संयोगत्वसमानाधिकरणधर्मावच्छिन्नप्रतियोगिगताकाभावत्वं, - तदवच्छिन्नप्रकारतावच्छेदकत्वस्य सत्त्वाद्व्यर्थविशेषणघटि - तस्य स्वसमानाधिकरणप्रकृतसाध्यव्याप्यतावच्छेदकधर्मान्तरघटितधर्मवत एव व्यर्थ - ·त्वेन प्रकृताभिमतत्वम्, स्वपदं व्यर्थतावच्छेदकत्वेनाभिमतपरं न चोभयावृत्तित्वघटि· तधर्मावच्छिन्नप्रतियोगिताकयावदभावतो भिन्न एव तदघटितधर्मावच्छिन्नप्रतियोगिकाभाव इति न वैयर्थ्यमिति वाच्यम् । संयोगत्वसमानाधिकरणधर्मावच्छिन्नप्रतियोगिताका भावत्वेनोभया वृत्तित्वघटिताभावानां तदघटितानाञ्चाभावानामैक्यसम्भवादिति विभावनीयम् ।
“यथा व्यभिचारवारकविशेषणासत्त्वदशायां हेतौ व्यभिचारनिश्चयेन व्याप्तिग्रहानुत्परयाऽनुमित्युत्पादासम्भवात्पक्षे साध्यस्य निश्चेतुमशक्यत्वाद्वयभिचारवारकं विशेषणं सार्थकं भवति, तथा स्वरूपासिद्धिवारकविशेषणासवदशायामपि हेत्वभाववत्पक्ष रूपस्वरूपासिद्धिनिश्चयात्साध्यव्याप्यहेतुमान्पक्ष starraforत्मकपरामर्शोत्पादासम्भवात्कारणविरहेणानुमित्यनुत्पत्या पक्षे साध्यनिश्चयो न सम्भ वतीति — व्यभिचारवारकविशेषणस्य सार्थकतायामिव स्वरूपासिद्धिवारकविशेषण
सार्थकतायामपि युक्तस्तौल्याद्भवति स्वरूपासिद्धिवारकविशेषणमपि सार्थकं, स्वरूपासिद्धिवारकविशेषणाघटितस्वसमानाधिकरणप्रकृतसाध्यव्याप्यतावच्छेदकधर्मान्तर घटितस्यैव धर्मस्य व्यर्थतावच्छेदकत्वात्” इति मिश्राशयं मनसि विभाव्य समाधत्ते - व्यभिचारवारकस्येवेति । स्वरूपासिद्धिवारकविशेषणस्य सार्थक - तथा मिश्रादिसम्मतत्वे प्रमाणं दर्शयति - अत एवेति । शब्दोऽनित्य इति । " शब्दो नित्य' इत्यपि कचित्पाठः । सामान्यवत्त्वे सति = जातिमत्त्वे सति, विशेषदीपिका
शब्दोऽनित्य इति । अत्र शब्दत्वे व्यभिचारवारणाय 'सामान्यवत्त्वे सती'
१ स्वरूपासिद्धेवांरकस्याभयावृत्तिपदस्य वैयर्थ्य, व्यभिचारवारकस्येवासिद्धिवारकस्यापीत्येवं काशीमुद्रितपाठः ।