________________
२८०
जागदोशी सिद्धान्त-समलम् ।
कालवा दिल्यादावव्याधिः, गगनप्रतियोगिकत्वविशिष्टमहाकालानुयोगिकरवाप्रसिधा : गगनाभावस्य लक्षणाघटकत्वादिति जगदीशः । [जा० २०६ ]
तन्न सङ्गच्छते, महाकालाभावस्यैव लक्षणघटकस्वसम्भवात् , तादात्म्यसम्बन्ध. एवं तादृशमहाकालानुयोगिकत्वविशिष्टमहाकालप्रतियोगिकत्वसम्भवात् ।
अत्र केचित्,-तादात्म्यकालिकान्यतरसम्बन्धेन साध्यतास्थले तावताऽपि अव्याप्तेरपरिहारादिति । न च 'प्रकृताध्याप्तितादवस्थ्य'मिति जगदीशग्रन्थासङ्गतिरिति वाच्यम्, प्रकृतसाध्यहेतुकाव्याप्तिपरतया तत्सङ्गतेरित्यलं पल्लवितेनेति वदन्ति । . प्रतियोगिन्यधिकरणस्यानुगमस्तु हेत्वधिकरणवृत्तिप्रतियोगितानवच्छेदकत्वं साध्यतावच्छेदके विवक्षणीयं, दृत्तित्वं च स्वावच्छेदकावच्छिन्नधिकरणत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वसम्बन्धेन बोध्यम् ॥५॥
इति कालोशङ्करी विवेचना
पारेलक्षं निरीक्ष्यन्ते यदन्तेवासिवारणाः ॥ पण्डिताखण्डलान्वन्दे स्नेहिरामजिशास्त्रिणः ॥१॥