________________
कालो-शङ्करी-विवेचना।
२७५
--
भावाभावाभावानतिरिक्ततया पर्वक्षणत्तित्वविशिष्टघटाभावाभावरूपस्य प्रतियोगिनः कालिकेन सम्बन्धेन तक्रियायामधिकरणस्वसत्त्वेन प्रतियोगिव्यधिकरणाभावा. प्रसिद्धः,।
अत्रोच्यते,–'स्वप्रतियोगित्वं यादृशसम्बन्धावच्छिन्नं तादृशसम्बन्धेन तादृश. सम्बन्धावच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नसामान्यानधिकरणत्व'स्य हेत्वधिकरणे विवक्षितत्वात् , एतत्कालासमानकालीनपटाद्यभावमादाय नाव्याप्तिः, एतत्काला. समानकालीनपटाभावप्रतियोगी यः पूर्वक्षणरत्तित्वविशिष्टपटाभावाभावस्तन्निष्ट. प्रतियोगितायास्तादृशकालिकसम्बन्धानवच्छिन्नत्वात् , पूर्वक्षणत्तित्वविशिष्टैतरिक्रयासमानकालीनपटाभावाभावनिष्ठकालिकसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्तु न तक्रियाऽसमानकालीनपटाभावस्वरूपः, किन्त्वतिरिक्त एवेति । । ___एतेन-संयोगादिसम्बन्धेन घटाद्यभावस्य विषयितासम्बन्धेन घटाद्यभाव. वद्भिन्नभेदात्मकतया, विषयितया घटाद्यभाववद्भिन्नवह्वयादिरूपप्रतियोगिसामाना. धिकरण्यात् प्रतियोगिव्यधिकरणाभावाप्रसिद्ध्या, 'वह्निमान् धूमादित्यादावसम्भवतादवस्थ्यम् , हेत्वधिकरणवृत्तितावच्छेदकीभूतानुयोगितानिरूपितप्रतियोगितावच्छेद– कावच्छिन्नसामान्यानधिकरणस्वविवक्षया कथं चित्तद्वारणेऽपि स्वरूपसम्बन्धेन स्वाधिकरणावृत्तित्वावच्छिन्नाभावस्वरूपतया घटाभावस्य स्वरूपसम्बन्धेन स्वाधिः करणाटत्तिवयादिरूपप्रतियोगिसमानाधिकरणतया वह्निमान् धूमादित्यादावव्या. प्तिर्दुर्वा रैवेस्यपि-निरस्तम्, घटाद्यभावीयवह्वयादिनिष्ठप्रतियोगितायास्तादृशसम्ब. न्धानवच्छिन्नत्वादिति ध्येयम् ॥ ४३ ॥
"प्राचां मते संयोगसामान्याभावसाध्यकमात्मत्वं विरुद्धमतः कपिसंयोगा. भाव उक्तः, वृक्षादावुत्पत्तिकालावच्छेदेन गुणसामान्याभावसत्त्वाद् वृक्षत्वादिकं परित्यज्यात्मत्वं हेतुरुक्तः” इति जागदीशी [पृ० १३८ जा०]।
न च कपिसंयोगवृक्षत्वान्यतराभावाभावमादाय कपिसंयोगाभाववान् रक्षत्वा'. दित्यत्राव्याप्तिसम्भवे कथं तत्परित्यक्तमिति वाच्यम् , वृक्षत्व-कपिसंयोगान्यतरा. भावाभावस्य वृक्षत्व-रक्षावृत्तिकपिसंयोगान्यतरस्वरूपतया, वृक्षत्वकपिसंयोगान्यतराभावत्वस्य हेतुसमानाधिकरणकपिसंयोगात्मकसाध्याभावप्रतियोगितानव. च्छेदकत्वात्,।
न च तथापि संयोगस्वरूपाणां वृक्षत्तिकपिसंयोग रक्षस्वान्यतररूपाभावानां प्रतियोगितावच्छेदकीभूतक्षत्तिकपिसंयोगवृक्षत्वान्यतराभावत्वावच्छिन्नानधिकरणत्वात् रक्षस्येति तद्दोषतादवस्थ्यम् । न च वृक्षरत्तिकपिसंयोग वृक्षत्वान्यतरा. भावाभावो टक्षत्वरूप एवातिप्रसङ्गाभावादिति वाच्यम् । 'कपिचरणं वृक्षत्वकपि. संयोगान्यतराभावाभावव'दिति प्रतीत्यनुपपत्तेरिति वाच्यम् , यत्प्रतियोगित्वा.