________________
जगदीशी - सिद्धान्त - लक्षणम् ।
प्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेदकीभूता, -या कालिकसम्बन्धावच्छिन्नप्रतियोगिताकसाध्याभावत्वावच्छिन प्रकारता, तदवच्छेद की भूतविशेषणता विशेषसम्बन्धेन त्वधिकरण वृत्तितादृशाभावप्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेदके सवादिति ।
न च तथापि स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकघटत्वाभावस्य कालिकसम्बन्धावच्छिन्नप्रतियोगिताको यो भावस्तस्य स्वरूपसम्बन्धेन साध्यतायां गगन. त्वादितावव्याप्तिः साध्यतावच्छेदकसम्बन्धावच्छिन्न प्रतियोगिताकसाध्याभावस्यापि साध्यतावच्छेदकसम्बन्धेन स्वप्रतियोगितावच्छेदकीभूतघटत्ववत्त्वबुद्धः प्रतिबन्धकतावच्छेदकीभूतविशेषणता विशेषेण हेत्वधिकरणवृत्तितया, -तदवच्छेदकत्वस्य साध्यतावच्छेदके सत्वादिति वाच्यम्, साध्यतावच्छेदकसम्बन्धेन यादृशप्रतियोगितावच्छेदकावच्छिन्नवत्ताबुद्ध ेः प्रतिबन्धकतावच्छेदकप्रकारतावच्छेदकसम्बन्धेन हेत्वधिकरणवृत्तित्वं यदभावस्य - तदभावीयतादृशप्रतियोगितानवच्छेदकत्वस्य साध्यता - वच्छेदके विवक्षितत्वात् ।
:
अथवा स्वनिरूपित प्रतियोगितावच्छेदकावच्छिन्न साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रकारत्वावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेद की भूतस्वावच्छिन्नप्रकारतावच्छेदकसम्बन्धावच्छिन्न हेत्वधिकरणवृत्तितावच्छेदकीभूतं यदनुयोगित्वं
तन्निरूपितप्रतियोगितानवच्छेदकत्वस्य
विवक्षितत्वात् स्वमनुयोगित्वमिति
ध्येयम् ॥ ३९ ॥
* वस्तुतो व्याप्यवृत्तित्वमत्र साध्यतावच्छेदकसम्बन्धेन साध्यवद्वृत्तिसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताका भावाप्रतियोगित्वमिति जगदीशः ।
२७०
[ जा. ७९. पृ. ]
अत्रेदं चिन्त्यते, – विषयितासम्बन्धेन गगनवद्भेदस्य साध्यत्वे प्रमेयत्वादितावतिव्याप्तिः, स्वाश्रयसमवेतनित्य भिन्नत्वसम्बन्धेन रूपवद्भेदस्य साध्यतायां नित्य रूपगगनान्यतरत्वादिहेतावतिव्याप्तिश्च, विशेषणता विशेष सम्बन्धावच्छिन्नप्रतिहेत्वधिकरणवृत्त्यभावान्तरप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वादिति, मैवं, साध्यतावच्छेदकसम्बन्धेन साध्यवत्ताग्रहविरोधिताघटकसम्बन्धातिरिक्तसम्बन्धावच्छिन्नत्व, - साध्याभावनिष्ठत्वैतदुभयाभाववद्धेस्वधिकरणसम्बन्धितावदभावप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षि
योगिताकसाध्याभावस्य
Sara |
वस्तुतस्तु वृत्त्यनियामकसम्बन्धावच्छिन्नत्वसाध्याधिकरणनिरूपितत्वोभया भाववद्धेत्वधिकरणसम्बन्धितावदभावप्रतियो गितानवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षितत्वान्न दोष इति ध्येयम् ॥ ४० ॥