________________
काली- शङ्करी- विवेचना ।
जात्यवच्छिन्नाभावनिवेशनं कृतं जगदीशेन । एतन्मते परस्परानवच्छेदकानवच्छिन्नवृत्तिकत्व विशिष्टकपिसंयोगी ययावद्विशेषाभाववत्त्वस्य पक्षे सत्त्वान्न व्यभि - चारः, स्वावच्छेदकत्वसम्बन्धावच्छिन्नावच्छेदकता कभेदवत्त्व-स्वप्रतियोग्यधिकरणसमवेतत्वोभयसम्बन्धेन तदीययावद्विशेषाभाववत्त्वमुपाधिरिति ॥ ३७॥
“नोपादेयं च सर्वथैव व्याप्यवृत्तिसाध्यके, साध्यसाधनभेदेन व्याप्तेर्भेदा• दिति" दीधितिः । एतद्वयाख्यानप्रस्तावे - “सत्तावान् जातेरित्यादावव्याप्तिवारणं तु-, अभावे विशेषणता विशेष सम्बन्धावच्छिन्नवृत्तित्वनिवेशादेव सम्भवति, परन्तु 'द्रव्यत्वशून्यं सत्त्वादित्यादौ द्रव्यत्वरूपसाध्याभावस्य विशेषणतया वृत्तित्वविरहात् द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यत्वाभावस्यापि द्रव्यत्वानतिरेकादतिव्याप्तिरिति "
२६ε
यत्किञ्चिद्विशेषाभावविशिष्टधर्मानवच्छिन्नवृत्तिकत्वविशिष्ट
जगदीशः [ जा० पृ० ७२-७४ ] |
अथ द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यत्वाभावस्यातिरिक्तत्वेऽपि तत्प्रतियोगि• तावच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वादतिव्याप्त्यनिरासात्तादृशाभावस्याति• रिक्तत्वखण्डनस्यानौचित्यं जगदोशस्येति चेत्, न, द्रव्यभिन्नत्वाभावत्वस्यातिरिकाभावकल्पनामपेक्ष्य द्रव्यत्वस्वरूपत्वस्यैव कल्पयितुमुचितत्वेन, क्लृप्तद्रव्यभिन्न. त्वप्रकारकप्रमाविशेष्यत्वाभावेऽपि कल्पयितुं शक्यतया विशेषणताविशेषसम्बन्धेन वर्त्तमानस्य तादृशाभावस्य प्रतियोगितावच्छेदकमेव साध्यतावच्छेदकमतो नातिव्याप्तिरित्याशङ्कय, — द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यत्वाभावस्यातिरिक्तत्वं खण्डयति, –“ द्रव्य भिन्नत्वप्रकारकप्रमाविशेष्यत्वेति", अतो न क्वचिदनुपपत्तिरिति ।
केचित्तु - तदवच्छिन्नाभाववदसम्बद्धस्व विशिष्टसामान्यकत्वमिति पारिभाषिकलक्षणाभिप्रायेणेदमिति चेत्, न तद्वटवृत्तिरूपध्वंसाभावाभावमादायातिव्याप्ति-वारणसम्भवे तद्ग्रन्थासङ्गतेरिति ॥ ३८ ॥
*" तथापि साध्यतावच्छेदकसम्बन्धेन स्वप्रतियोगिमत्ताबुद्धेर्विषयविधया प्रतिबन्धकतावच्छेदको यः सम्बन्धस्तेन सम्बन्धेन हेत्वधिकरणवृत्तित्वमभावस्य विवक्षि तमिति” जगदीशः [जा. पृ. ७७-७८ ] । तस्यायमर्थः - साध्यतावच्छेदकसम्बन्धावच्छिन्नस्वप्रतियोगितावच्छेदकावच्छिन्नप्रकारताशा लिज्ञानत्वावच्छिन्नप्रतिबध्यतानिरूपितज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकतावच्छेदकी भूतप्रकारतावच्छेदकसम्बन्धेन तत्वमिति फलितम् |
न चात्र साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशो व्यर्थं इति वाच्यम्, विषयितासम्बन्धेन घटाभावविशिष्टभेदे साध्ये घटाभावाविषयकज्ञानत्वादित्यादाव - व्याप्तेः, स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकसाध्याभावस्य घटाभावानतिरिक्कतया, कालिकसम्बन्धावच्छिन्न प्रतियोगितावच्छेदकावच्छिन्नप्रकारताशा लिज्ञानत्यावच्छिन