________________
२६६
जागदीशी-सिद्धान्त-लक्षणम् ।
तादृशव्यापकत्वञ्च तादृशाभावत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वाभावरूपं वाच्यम् , तथा च कम्बुग्रीवादिमत्त्वसमानाधिकरणोभयावृत्तिधर्मावच्छिन्न. प्रतियोगिताकाभावत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतात्वमपेक्ष्य, घटत्वस. मानाधिकरणोभयावृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावत्वसमानाधिकरणभेदप्रतियो. गितावच्छेदकतात्वस्य लघुतया, तादृशाभावाप्रसिधैव यत्पदेन कम्बुग्रीवादिमत्त्वस्य धर्तमशक्यत्वात्, जात्युपादानवैयर्थ्यमिति चेत्, न । ____ व्याप्यतासम्बन्धेन यजातिसमानाधिकरणोभयावृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावत्ववृत्तित्वेन यावत्त्वस्य निवेशात् ।
व्याप्यत्वञ्च स्वाभाववद्वत्तित्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्व. रूपं ग्राह्यं, तथा च तादृशाभावाप्रसिद्धावपि तादृशनिखिलाभाववृत्तिसमुदायत्वस्य सादृशाभावत्ववृत्तित्वेन ग्रहीतुं शक्यतया 'यद्धर्म'पदेन कम्बुग्रीवादिमत्त्वमादाय व्यभिचारवारणाय तत्सार्थक्यात् ॥३२॥ ___“यो यजातिसमानाधिकरणोभयाटत्तिधर्मावच्छिन्नयत्सम्बन्धावच्छिन्नप्रतियोगिताकयावदभाववान् स तजात्यवच्छिन्नतत्भम्बन्धावच्छिन्नप्रतियोगिताकाभाववानिति” व्याख्यायां “जातिपदोपादानात् कम्बुग्रीवादिमत्त्वसमानाधिकरणोभया. वृत्तितत्तहटत्वावच्छिनप्रतियोगिताकाभाववति भूतलादौ तदवच्छिनप्रतियोगिताका. भावाप्रसिद्ध्या न व्यभिचार” इति जगदीशेनोक्तम् । [४९ पृ.] . अत्र यद्यपि साध्याप्रसिद्धिरेव, न व्यभिचारः, तथापि साध्याप्रसिद्धिरित्येक कचित्पाठः । साध्यप्रसिद्धिरेतल्लक्षणाभिप्रायेण, .. तथाहि “यद्यद्धर्मसमानाधिकरणोभयावृत्तिधर्मावच्छिन्नयत्सम्बन्धावच्छिन्नप्रतियोगिताकयावदभावाधिकरणकं तत्तदधिकरणनिष्ठतादृशाभावप्रतियोगितावच्छेदक" मित्यत्र तादृशसाध्यप्रसिध्या कम्बुग्रीवादिमत्त्वादौ व्यभिचारो दर्शितः । . अथवा “यो यजातिसमानाधिकरणोभयावृत्तिधर्मावच्छिन्नयत्सम्बन्धावच्छिन्नप्रतियोगिताकयावदभाववान् स स्वावच्छिन्नतत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावः वत्त्वसम्बन्धेन तद्वानि"त्यर्थ एव तात्पर्यम् , तथा च साध्याभाववद्वत्तित्वरूप. व्यभिचारस्यैव सम्यक्त्वान्न कोपि दोषः ॥
अत्रेदं बोध्यम् , 'संयोगी द्रव्यत्वा'दित्यादौ लक्षणघटकप्रतियोगिवैयधिकरण्यदलव्याटत्यर्थ संयोगाभावस्य प्रत्यक्षासम्भवेन, एतादृशव्याप्त्या एतदनुमीयते । तत्र यद्यपि तादृशव्याप्त्या संयोगाभावस्यानुमितिरपि व्याप्तिलक्षणे प्रतियोगिवैयधिः करण्यं विना न सम्भवति, संयोगाभावाभावस्य यावद्विशेषाभावाधिकरणे वृक्षादौ सत्त्वेन संयोगाभावत्वरूपसाध्यतावच्छेदकस्य व्यापकतावच्छेदकत्वविरहात्, अत. स्तदर्थ 'प्रतियोगिवैयधिकरण्य'निवेश आवश्यकः । तथा च येन प्रकारेण तस्य