________________
विवृति-दीपिकालङ्कता।
२३५
दीधितिः प्रतियोगित्वादिश्च स्वरूपसम्बन्धविशेषो, न तु सम्बन्धत्वेन निविष्टः,
जागदीशी ननु स्वरूपसम्बन्धविशेषात्मकप्रतियोगित्वस्य विशिष्टधीजनकत्वरूपसम्बन्धताघटकनियमघटितत्वादात्माश्रयत्वमत आह, * प्रतियोगित्वादिरिति *।-आदिनाऽ[नुयोगित्वनिरूपितत्ववृत्तित्वाऽ]वच्छेदकत्वपरिग्रहः। * न तु सम्बन्धत्वेनेति ।-प्रतियोगितात्वादिधर्मान्तरप्रकारेण
विटतिः 'प्रतियोगित्वादिश्चे'त्याद्युस्थितौ बीजमाह-नन्विति । आत्माश्रयत्वमिति । स्वघटितत्वेनापादकेन स्वस्मिन् स्वभिन्नत्वापादनमित्यर्थः, तथा च 'निरुक्तव्यापकता यदि निरुक्तव्यापकता घटिता स्यात्तदा स्वभिन्ना स्यात्' इत्यापत्तिरेवात्रात्मा. श्रयपदेन विवक्षितेति भावः। __पक्षीभूतायां निरुक्तव्यापकतायां निरुक्तव्यापकताघटितत्वरूपापादकसत्तां प्रदयति-स्वरूपसम्बन्धेति । तथा च प्रतियोगिताधर्मिकोभयाभावघटितलक्षणघटकप्रतियोगित्वं स्वरूपसम्बन्धत्वेनैव प्रविष्टं, तादृशसम्बन्धत्वञ्च विशिष्टधोव्याप. कताविशिष्टानन्यथासिद्धत्वरूपविशिष्टधीजनकतात्मकं, निरुक्तजनकत्वरूपसम्बन्धत्वघटकव्यापकत्वञ्च प्रतियोगिताधर्मिकोभयाभावघटितव्यापकत्वस्वरूपमेव, अन्यस्य दुर्वचत्वात् , एवञ्च निरुक्तव्यापकत्वस्य प्रतियोगिताघटिततया तनिष्ठसम्बन्धत्वघटकीभूतं यनिरुक्तव्यापकत्वं,-तडटितत्वेन स्वघटितत्वरूपापादकस्य स्वस्मिन् विद्यमानतया तत्र स्वभिन्नत्वापादनमात्माश्रयप्रसङ्ग इति भावः ।।
आदिपदग्राह्यमाह-आदिनेति । तादृशञ्च प्रतियोगित्वादिकं प्रतियोग्यादि. स्वरूपं, प्रतियोगितावच्छेदकादिस्वरूपं वेत्यन्यदेतत् ।
न त्विति । तथा च सम्बन्धत्वेन प्रतियोगिताया अप्रवेशे तस्या व्यापकत्वाघटिततया नात्माश्रय इति भावः।
ननु तर्हि केन रूपेण निरुक्तलक्षणघटकीभूतायाः प्रतियोगितायाः प्रवेश इत्यत आह-प्रतियोगितात्वादीति । हेतुमनिष्ठाभावीयत्वस्य प्रथमोपस्थिततया तेन
दीपिका वहित्वावच्छिन्नाऽवच्छेदकतायाः स्वाश्रयानाधिकरणहेत्वधिकरणकत्वविरहेण लक्षणाऽघटकत्वात् ।
न च 'विशिष्टसत्तावाजाते'रित्यत्राऽतिव्याप्तिः, साध्याऽभावस्य लक्षणाऽघटकत्वा