________________
विवृति-दीपिकालङ्कृता।
२२५
जागदीशी ण्डावच्छेद्यत्व-संयोगसम्बन्धावच्छेद्यत्वोभयाभावासत्त्वेऽपि नाव्याप्तिः ।
प्रमेयत्वावच्छेद्यत्वविशिष्ट-स्वरूपसम्बन्धावच्छिन्नत्वाप्रसिद्ध्या 'प्रमेय. वान् वाच्यत्वा'दित्यादावव्याप्तिरतो-'विशिष्टाभाव'-मपहाय तादृशोभयाभाव उक्तः ।
न च 'निरुक्तप्रतियोग्यनधिकरणहेतुमन्निष्ठाभावीय-यद्धर्मावच्छिन्नप्रतियोगितासामान्ये,-यत्सम्बन्धावच्छिन्नत्वाभावस्तत्सम्बन्धेन तद्धर्मावच्छिन्न व्यापक'मित्यर्थोऽस्तु, धर्मान्तरावच्छिन्नाभावाप्रवेशेन लाघवादिति वाच्यम्; 'घटवृत्तित्वविशिष्टद्रव्यत्ववान् घटत्वा'दित्यादावव्याप्तेः,तादृशद्रव्यत्व
विवृतिः वच्छिन्ना तत्रेत्यर्थः । तेन = यादृशधर्मावच्छिन्नत्वविवक्षणेन, नाव्याप्तिरिति । तत्तद्दण्ड्यभावप्रतियोगितायां दण्डत्वमात्रविशिष्टदण्डत्वावच्छिन्नत्वविरहेणोभयाभाव. सत्त्वान्नाव्याप्तिरित्यर्थः । - 'विशिष्टाभाव परित्यागे बीजमाह-प्रमेयत्वेति । अप्रसिद्धयति । कस्या. मपि प्रतियोगितायामप्रसिद्ध्येत्यर्थः, अव्याप्तिरिति । व्याप्यवृत्तिसाध्यकस्थले निरुक्तक्रमेणैव व्यापकत्वमित्याशयेनेदम् , अन्यथा प्रमेयस्य व्याप्यवृत्तितया तत्साध्यके उभयाभावघटितव्याप्तेरनिवेशाद्विशिष्टाभावस्य व्यावृत्तिस्तत्र न सङ्गच्छत इति भावः ।
उभयाभावनिवेशे तु-समवायेन प्रमेयाभावप्रतियोगितायां प्रमेयत्वावच्छिन्नत्वस्य, स्वरूपेण गगनत्वाद्यभावीयप्रतियोगितायाञ्च,--स्वरूपसम्बन्धावच्छिन्नत्वस्य प्रसिद्ध्या तयोर्हे तुमन्निष्टघटाभावीयप्रतियोगितायामभावसत्त्वाल्लक्षणसमन्वयो बोध्यः।
ननु स्वप्रतियोगितावच्छेदकसम्बन्धेन साध्यतावच्छेदकयधर्मावच्छिन्नानधिकरणहेत्वधिकरणवृत्त्यभावीयप्रतियोगितासामान्ये,--साध्यतावच्छेदकयत्सम्बन्धा. वच्छिन्नत्वाभावस्तेन सम्बन्धेन साध्यतावच्छेदकीभूततद्धर्मावच्छिन्नस्य हेतुव्यापकत्वमेव विवक्ष्यतां, 'घटवान्महाकालत्वा'दित्यत्र तु समवायेन घटाद्यभावमादायैव लक्षणसमन्वयः, तदीयप्रतियोगितायां साध्यतावच्छेदककालिकसम्बन्धावच्छिन्नत्वस्याऽसत्त्वादित्याशङ्कय दूषयति-घटवृत्तित्वेति।
दीपिका विशिष्टाभावमपहायेति । ननु स्वरूपसम्बन्धन प्रमेयस्य व्याप्यवृत्तितया तत्र प्रतियोगिवैयधिकरण्याऽनिवेशेन कथमव्याप्तिरभिहिता जगदीशेनेति चेदत्र के चित्-"प्रतियोगितार्मिकोभयाभावघटितलक्षणस्य व्याप्यवृत्त्यव्याप्यवृत्तिसाधारण. तया तत्राऽव्याप्तेरभिधान"मित्याहुः ।