________________
११८
सिद्धान्त-लक्षण-जागदीशी।
-
जागदीशी त्वधिकरणयत्किञ्चिव्यक्तिवृत्तित्व-सामान्यकत्वस्य विवक्षणात् ,---
विवृतिः . स्वीकारे, विवक्षणादिति। यत्किञ्चिद्धत्वधिकरणनिरूपितवृत्तित्वसामान्ये, यदभाव. प्रतियोगितावच्छेदकावच्छिन्नत्व, साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वोभयाभावस्तदभावव्यक्तित्वं-'प्रतियोगिव्यधिकरणत्व'मिति विवक्षणादित्यर्थः।।
वस्तुतो-यत्किञ्चिद्धत्वधिकरणवृत्तितासामान्ये, यादृशप्रतियोगितावच्छेदकावच्छिन्नत्व,-साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वोभयाभावस्तादृशप्रतियोगितानव. च्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यस्यैव व्याप्तित्वविवक्षणादित्यर्थः पर्यवसित इत्यवधेयम् ।
विशिष्टनिरूपित वृत्तित्वस्यानतिरिक्तत्वे 'विशिष्टसत्तावान् जाते'रिस्यत्रातिव्याप्तिः, सत्तात्वावच्छिन्नायां यत्किञ्चिद्धेश्वधिकरणगुणत्तितायां वैशिष्टयसत्तात्वावच्छिन्नत्व. समवायावच्छिन्नत्वयोरुभयोः सत्त्वाद्विशिष्टसत्ताभावस्य लक्षणाघटकत्वादतो वैशि. ष्टयसत्तात्वावच्छिन्नवृत्तित्वं सत्तात्वावच्छिन्नवृत्तित्वतो भिन्नमित्याशयः । __हेत्वधिकरणपर्वतादिनिरूपितयत्किञ्चिद्रूपादिनिष्ठवृत्तितायां वह्नित्वावच्छिमत्व,संयोगावच्छिमत्वयोर्द्वयोरभावसत्त्वावह्निमान्धूमादित्यत्राव्याप्तिरतः 'सामान्य' इत्युकम् । गगनत्वावच्छिन्नत्वविशिष्टकालिकसम्बन्धावच्छिन्नत्वाप्रसिद्ध्या गगनाभाव. स्याऽपि प्रतियोगिव्यधिकरणस्वासम्भवेन 'घटवान्महाकालत्वा'दित्यत्राव्याप्तिरतो विशिष्टाभावमपहायोभयाभावो विवक्षितः।।
न च प्रकारतानिष्ठस्य गगनत्वावच्छिन्नत्वविशिष्टकालिकसम्बन्धावच्छिन्नत्वस्य महाकालत्तितासामान्य एवाभावसत्त्वामाव्याप्तिरिति वाच्यम् । रत्तित्वनिष्ठस्यैव तादृशविशिष्टस्याभावस्य वक्तव्यत्वात् , अन्यथा पर्वतादिनिरूपितवृत्तिता. सामान्यस्यैव प्रकारतानिष्ठवह्नित्वावच्छिन्नत्वविशिष्टसंयोगसम्बन्धावच्छिन्नत्वविरहवत्त्वेन वह्वयभावस्य लक्षणघटकतया 'वह्निमान्धूमा'दित्यत्राऽव्याप्तिः स्यात् ।
यत्किश्चिसदानुक्तौ 'धूमवान्वढेरित्यत्रातिव्याप्तिः, वयधिकरण पर्वत निरूपितवृत्तितासामान्य एव धूमवावच्छिन्नत्व,-संयोगसम्बन्धावच्छिन्नत्वयोः सत्त्वेन साध्याभावस्य लक्षणाघटकत्वात् । ___ न च यत्किञ्चिद्धत्वधिकरणवृत्तित्वसामान्ये, यादृशप्रतियोगितावच्छेदका. वच्छिन्नत्वाभावस्तादृशप्रतियोगितैव विवक्ष्यतामिति वाच्यम् । अयोगोलकनिरूपितवृत्तितासामान्यान्तर्गतकालिकसम्बन्धावच्छिन्नवृत्तितायां, धूमत्वावच्छिन्नत्वस्यासत्त्वेन धूमाभावस्य लक्षणाघटकत्वाद्धमवान्वढेरित्यत्रातिव्याप्त्यापत्तेः । न च तथापि यत्किञ्चिद्धत्वधिकरणनिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नत्तितासामान्ये, -