________________
-मैवम् ;
विवृति-दीपिकालङ्कता।
दीधितिः संयोगादिसाध्यकगुण-कान्यत्वादौ चातिव्याप्तिः,-अद्रव्ये हेतुमति तादृशसम्बन्धेन वृत्तेरमसिद्धः, -द्रव्ये च संयोगादेरपि वृत्तः,
जागदीशी -'व्याप्यवृत्तितानवच्छेदकत्व'विशेषणम् , अतो न तवत्यलक्षणस्यातिव्याप्तिरत आह,- संयोगादीति है।
[*गुण-कर्मान्यत्वेति'। एकैकोपादाने तत्र प्रतियोगिवैयधिकरण्यं प्रसिद्धमत उभयोपादानम् ।
अद्रव्ये गुणादौ समवायेन वृत्तेः प्रसिद्धरत आह,-हेतुमतीति । सामान्यादाविति शेषः । ]
अत्र 'विशिष्टनिरूपिताधेयत्वस्यातिरिक्तत्वोपगमे-स्वप्रतियोगितावच्छेदकावच्छिन्नत्व-साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वोभयाभाववद्धे
विरतिः स्वस्य तत्र विरहेण लक्षणगमनासम्भवान्न प्रतियोगिवैयधिकरण्यघटितलक्षणस्यापि जातिसाध्यकमेयत्वहेतावतिव्याप्तिरिति भावः ।
'संयोगी गुण-कर्मान्यत्वा'दित्यत्र यत्किञ्चिद्धत्वधिकरणं यदि द्रव्यं, तदा तन्निरूपितसमवायावच्छिन्नवृत्तितावच्छेदकमेव संयोगाभावप्रतियोगितावच्छेदकं संयोगत्वं, ___ यदि तु सामान्यादिकं तथा --तदा तन्निरूपितसाध्यतावच्छेदकसमवायापच्छिन्नवृत्तित्वमप्रसिद्धम् , अतस्तादृशप्रतियोगिव्यधिकरणघटाद्यभावप्रतियोगितानवच्छेदकत्वस्य, व्याप्यवृत्तितानवच्छेदकत्वस्य च संयोगत्वे सत्त्वादतिव्याप्तेरनुहा. रात्सार्वभौममतं न सम्यगिति भावः ।
साध्यतावच्छेदकसम्बन्धावच्छिन्नत्तितावच्छेदकस्वनिरूपितविशेषणताविशेषसम्बन्धेन यत्किञ्चिद्धत्वधिकरणनिरूपितवृत्तितावच्छेदकत्वाभाववत्स्वप्रतियोगितावच्छेदककत्वस्य प्रतियोगिवैयधिकरण्य'पदार्थत्वे,-'सार्वभौममत'मपि समीचीनमेवेति विभावनीयम् ।
अत्रेति। सार्वभौममत इत्यर्थः। विशिष्टनिरूपिताधेयत्वस्य = विशिष्टसत्तात्वा. चवच्छिन्नाधेयत्वस्य, अतिरिक्तत्वाभ्युपगमेशुद्धसत्तात्वाद्यवच्छिन्नाधेयत्वभिन्नत्व... १. [ ] एतदन्तर्गतः पाठो लिखितपुस्तके नास्ति ।