________________
सिद्धान्त-लक्षण-जागदीशी ।
दीधितिः सत्तायधिकरणकादौ समवायेन ज्ञानसामान्यस्य,-संयोगसामान्यस्य चाहत्तेर्नातिप्रसङ्गः,
जागदीशी मदृशपदस्य प्रतियोगितावच्छेदकसम्बन्धपरत्वे पुनरग्रे 'प्रतियोगिता'साध्यतावच्छेदकसम्बन्धावच्छिन्ना ग्राह्या ।
'तादृशसम्बन्धेने'त्यस्य फलमाह,-ॐ सत्तादीति *। 'विषयताया वृत्त्यनियामकत्वमते, सत्त्ववति घटादौ ज्ञानाभावस्य सहजत एव प्रतियोगिवैयधिकरण्यं सम्भवतीत्यतः, ॐ संयोगसामान्यस्य चेति । *
नातिप्रसङ्ग इति * ।-'ज्ञानवान्'-संयोगवान्-वा सत्त्वा'दित्यादी नातिप्रसङ्ग इत्यर्थः ।
विवृतिः न्धावच्छिन्नत्वेन विवक्ष्यते, तदा न कोऽपि दोष इत्याशयेनाह-ताशपदस्येति । इदमापाततः-वस्तुतस्तादृशपदस्य साध्यतावच्छेदकसम्बन्धपरस्वमेवाऽवश्यक मन्यथाः 'धनी चैत्रत्वा'दित्यत्र स्वामित्वसम्बन्धेन धनस्य साध्यतास्थले साध्यतावच्छेदक-स्वामित्व-सम्बन्धावच्छिन्नप्रतियोगित्वाप्रसिद्याऽव्याप्तिः स्यादिति ध्येयम् ।
यत्किञ्चिद्धवधिकरणरत्तितायाः सम्बन्धसामान्यावच्छिमत्वेन विवक्षणेऽपि 'ज्ञानवान् सत्वा'दित्यत्र नाऽतिव्याप्तिः, ज्ञानाभावप्रतियोगितावच्छेदकावच्छिन्नस्य ज्ञानस्य, सत्ताऽधिकरणे गगनादौ केनापि सम्बन्धेनाऽवृत्त्या,-ज्ञानाभावरूपसाध्याभावस्य लक्षणाघटकत्वात् , विषयतासम्बन्धस्य वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नगगनादिवृत्तित्वस्य वक्तुमशक्यत्वादित्याह-विषयताया इति । 'घटादा' वित्यादिना गगनादिपरिग्रहः, अन्यथा कालिकेन घटे ज्ञानस्य वर्तमा. नत्वात् ।'ज्ञानवान् सत्त्वा'दित्यत्राप्यव्याप्तिसम्भवे साध्यान्तरानुसरणमसङ्गतं स्यादिति भावः।
सहजतः = यत्किञ्चिद्धत्वधिकरणवृत्तितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वानुपादानेऽपि,
नातिप्रसङ्ग इति। सम्बन्धसामान्येन हेत्वधिकरणरत्तित्वविवक्षणे-संयोगवान् सत्त्वा'दित्यत्र संयोगाभावप्रतियोगितावच्छेदकावच्छिन्नस्य संयोगसामान्यस्य
१ 'विषयताया वृत्त्यनियामकत्व' इत्येव क्वचित्पाठः ।