________________
विवृति- दीपिकालङ्कृता ।
दीधितिः
व्यक्ती भविष्यति चेदमुपरिष्टात् ॥ १७ ॥
जगदीशी
-
आह, — व्यक्तीत्यादि । इदं = वृत्तिनियामकसम्बन्धेन गगनादेव्यापकत्वं, तथा च 'निरुक्तप्रतियोगिप्रतियोगिकत्वे' त्यादिना वक्ष्यमाणं 'प्रतियोग्य सामानाधिकरण्यं" वृत्तिनियामकसम्बन्धेन गगनाभावेऽपि स्थास्यतीवि भावः ।। १७ ।
विवृतिः
नियामकसंयोगेन 'गगनं नास्तीत्यभावीय प्रतियोगितावच्छेदकवृत्तिनियामकसंयोगेन गगनस्य सम्बन्धित्वाप्रसिद्ध्याऽसम्बन्धित्वस्यापि वक्तुमशक्यत्वात्, तादृशसम्बन्धेन घटाभावोपादाने तु तदीयप्रतियोगितानवच्छेदकत्वस्य गगनत्वे सत्त्वेन, - प्रथमकल्पोकरीत्या वृत्तिनियामकसंयोगेनापि गगनादेर्व्यापकत्वं दुर्वारम् ।
एवं समवायादिना गगनाभावोपि न लक्षणघटकः, साध्यतावच्छेदकवृत्तिनियामक संयोगेन गगनत्वावच्छिन्नस्य सम्बन्धित्वाप्रसिद्ध्याऽसम्बन्धित्वासम्भवात् । समवायादिना घटाभावप्रतियोगितानवच्छेदकं च गगनत्वमिति द्वितीयकल्पोक्त-रीत्यापि गगनादेर्व्यापकत्वं निराबाधमेवेत्याशयः ।
१७५
वृत्तिनियामकसंयोगावच्छिन्नप्रतियोगिताकगगनाभावे उत्तरग्रन्थोक्तं 'प्रतियोगिवैयधिकरण्यं' प्रदर्शयति - तथा चेति । साध्यतावच्छेदकष्टत्तिनियामकसंयोगे पृथिवीत्वाधिकरणघटाद्यनुयोगिकत्वसत्त्वेऽपि गगनप्रतियोगिकत्व विरहेणोभयाभावसत्त्वाद्भवति गगनाभावस्तादृशसम्बन्धेन प्रतियोगिव्यधिकरण इत्याशयवानाह- गगनाभावेऽपीति ॥ १७ ॥
'घटवान् महाकालवा' दित्यत्राव्याप्तिरित्युक्तिस्तु न सङ्गच्छते, कालिकेन महाकालत्वाधिकरणे घटादावतीततत्तद्व्यक्त्यभावस्य प्रतियोगिवैयधिकरण्यसम्भवेनाव्याप्तिविरहादतो — येन सम्बन्धेन यादृशस्य वस्तुनः साध्यत्वे येन सम्बन्धेन यादृशस्य महाकालत्वस्य हेतुत्वेऽव्याप्तिः सम्भवति, तादृशसाध्यकहेतावव्याप्तिमा दीपिका
" ननु वृत्तिनियामकसंयोगेन गगनादिसम्बन्धिनोऽप्रसिद्ध या कथन्तेन सम्बन्धेन गगनाद्यभावस्य प्रतियोगिवैयधिकरण्यमित्यत आह-व्यक्तीभविष्यतीति । एवञ्च वक्ष्यमाणोभयाभावघटित - 'प्रतियोगिवैयधिकरण्यं तत्रापि सुलभमिति भावः " इति गदाधरभट्टाचार्या अपि व्याचक्रः ।
१. 'प्रतियोगिवैयधिकरण्य' मिति पाठान्तरम् ।