________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
तद्विशिष्टस्य च हेत्वधिकरणवृत्तित्वं वाच्यं - - तेन नाव्याप्यवृत्तिसाध्य का संग्रहः ।
१२१
जगदीशी
अतः 'प्रतियोग्यनधिकरणत्वं' परित्यज्य 'प्रतियोग्य सम्बन्धित्व' मवश्यं तत्र निवेश्यमित्याशयेन सम्बन्धित्वमुक्तम्" इत्याहुः ॥ ११ ॥
ननु कपिसंयोगाभावस्यापि गुणादौ प्रतियोग्यसमानाधिकरणत्वात कपिसंयोग्येतत्त्वादित्यादावव्याप्तिरत आह, तद्विशिष्टस्येति |प्रतियोगिसामानाधिकरण्या भावविशिष्टस्येत्यर्थः । तथा च हेतुमति वृक्षादौ संयोगवद्वृत्तित्वाभावविशिष्टः संयोगाभावो नास्तीति नाव्याप्तिः,
विटति:
तादात्म्य सम्बन्धावच्छिन्नत्वाभावेनोभयाभावस्य सत्वात् तादात्म्येन तादृशकपि• संयोगावच्छिन्न सामानाधिकरण्यस्य च प्रमेयत्वेऽक्षतत्वादिति भावः ।
अत इति । तथा च 'सम्बन्धित्व' निवेशे 'कपिसंयोगी मेयत्वा' दित्यत्र तादात्म्येन • कपिसंयोगिभेदस्यैव लक्षणघटकतया तदीयप्रतियोगितायां साध्यतावच्छेदककपिसंयोगावच्छिन्नत्वस्य - साध्यतावच्छेदकतादात्म्यसम्बन्धावच्छिन्नत्वस्य च द्वयोः 'सवान्नातिव्याप्तिरित्याशयः । अग्रिमनिष्कर्षे 'प्रतियोगि सम्बन्धित्व' निवेश प्रयोजन- प्रदर्शनमत्र कल्पे न समीचीन मित्यरुचिबीजं केचिदित्युक्त्या सूचितम् ।
'तद्विशिष्टस्ये' स्यादिविवक्षाप्रयोजनमाह - नन्विति । श्रव्याप्तिरिति । एक'स्मिन्नेव कपिसंयोगाभावे गुणावच्छेदेन तत्प्रतियोगिकपिसंयोगाधिकरणावृत्तित्वस्य - मूलावच्छेदेन वृक्षवृत्तित्वस्य च सत्त्वात् - ' प्रतियोगिव्यधिकरणहेतुसमानाधिकरणाभाव'पदेन कपिसंयोगाभावस्य धर्त्तुं शक्यतया कपिसंयोग्येतद्वृक्षत्वादित्यत्रान्याप्तिरित्यर्थः । प्रतियोगीति । प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नाधिकरणनिरूपितवृत्तित्वाभावविशिष्टस्याभावस्येत्यर्थः ।
ननु निरुक्तनिवेशे कथमव्याप्तिवारणमित्यत आह- तथा चेति । संयोगव दिति । कपिसंयोगवदित्यर्थः । नाव्याप्तिरिति । कपिसंयोगाभावप्रतियोगिनः कपि संयोगस्याधिकरणीभूतवृक्षवृत्तित्वाभावविशिष्टकपिसंयोगाभावो न हेतुमति वृक्षे वर्त्तत इति - न कपिसंयोगाभावो लक्षणघटकः, अपि तु घटाभाव एव, तत्प्रतियोगिघटाधिकरणावृत्तित्वविशिष्टस्य घटाभावस्य हेतुमति वृक्षे वर्त्तमानत्वान्नाव्याप्तिरित्यर्थः ।
ननु कपिसंयोगाधिकरणावृत्तित्वविशिष्टकपिसंयोगाभावो न शुद्धकपिसंयोगा