________________
गाथा ५८-७७
गुरुदेवयाहि जायइ अणुग्गहो अहिगयस्स तो सिद्धी । एसो य तन्निमित्तो तहाऽऽयभावाओ विन्नेओ ।। ६२ ।। जह चैव मंतरयणाइएहिं विहिसेवगस्स भव्वस्स ३४ । उवगाराभावमि वि तेसिं होइ त्ति तह एसो ॥ ६३ ॥ ठाणा का निरोहो तकारी बहुमाणभावो य । दंसा य अगणणम्मि वि वीरियजोगो य इट्ठफलो ॥ ६४ ॥ तग्गयचित्तस्स तहोवओगओ तत्तभासणं होइ । एयं एत्थ पहाणं अंगं खलु इट्ठसिद्धीए ॥ ६५॥ एयं खु तत्तनाणं असप्पवित्ति - विणिवित्तिसंजणगं । थिरचित्तगारि लोग दुगसाहगं बिंति समयन्नू ।। ६६ ॥ थीरागम्मी तत्तं तासिं चिंतेज्ज सम्मबुद्धीए । उपकलमलगमंस सोणियपुरीसकंकालपायं ति ॥ ६७ ॥ रोगजरापरिणामं नरगाविवागसंगयं अहवा । चलरागपरिणयं जीयनासणविवागदोस त्ति ॥ ६८ ॥ अत्थे रागम्मि उ अज्जणाइदुक्खसयसंकुलं तत्तं । गमणपरिणामजुत्तं कुगविवागं च चिंतेज्जा ॥ ६९ ॥ दोसम्म उ जीवाणं विभिन्नयं एव पोग्गलाणं च । अणवट्ठियं परिणई विवागदोसं च परलोए ॥ ७० ॥
૭૯
"
૩૪ भवस्स પાઠ પ્રતિમાં છે, જે અદૃષ્ટિએ ખરાબર નથી.
6
>
૩૫. સાંખ્યકારિકા (૪૩)ની પેઠે જૈન પ્રાકૃત ગ્ર'થામાં · કલલ શબ્દ તા પ્રયાાયેલા છે જ, પરંતુ તે ઉપરાંત કલમલ ’ શબ્દ પણ જૈન પ્રાકૃત ગ્રંથામાં પ્રયુક્ત છે. ( જુએ પાઇઅસમણુવા તથા અર્ધમાગધી કાષ)
"