________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧
॥ इन्द्रियपराजयशतकम् ॥
सु च्चिय सूरो सो चेव, पंडिओ तं पसंसिमो निच्चं । इंदियचोरेहिं सया, न लुंटिअं जस्स चरणधणं ॥ १ ॥
च्चिय - ते ४
सु
सो चेव - ते ४
तं - तेनी
पसंसिमो - अभे प्रशंसा
૭૬
[ आरा ( १ ) ६४६, पु. मा. २७६]
सूरो - शूरवीर छे पंडिओ - पंडित छे
से छी
इंदिय - धीन्द्रियपी सया - हंमेशां
जस्स ने (महात्मा) नुं
-
निच्चं - हंमेशा
चोरेहिं - थोरो वडे
न लुंटिअं थोरायुं नथी
-
चरणधणं - यारित्र३पी धन
छा.: स एव शूरः स एव पण्डितस्तं प्रशंसामो नित्यम् । इन्द्रियचौरैः सदा न लुण्टितं यस्य चरणधनम् ॥ १ ॥ અર્થઃ તે જ શૂરવીર છે, તે જ પંડિત છે, તેની અમે હંમેશા પ્રશંસા કરીએ છીએ જે (મહાત્મા)નું ચારિત્રરૂપી ધન हंमेशा इन्द्रिय३पी योरोवडे थोरायुं नथी ॥ १॥