________________
ઉપર
वार
नियकम्मपवणचलिओ, जीवो संसारकाणणे घोरे । का का विडंबणाओ, न पावए दुसहदुक्खाओ ॥ ७९ ॥ सिसिरम्मि सीयलानिललहरिसहस्सेहि भिन्नघणदेहो । तिरियत्तणम्मि रण्णे, अणंतसो निहणमणुपत्तो ॥८०॥ गिम्हायवसंतत्तोऽरण्णे छुहिओ पिवासिओ बहुसो। संपत्तो तिरियभवे, मरणदुहं बहु विसूरंतो ॥८१॥ वासासऽरण्णमज्झे, गिरिनिज्झरणोदगेहि वज्झंतो। सीयानिलडज्झविओ, मओसि तिरियत्तणे बहुसो ॥८२॥ एवं तिरियभवेसु , किसंतो दुक्खसयसहस्सेहि। वसिओ अणंतखुत्तो, जीवो भीसणभवारण्णे ॥८३ ॥ दुटुकम्मपलयानिलपेरिओ भीसणम्मि भवरण्णे। हिंडतो नरएसु वि, अणंतसो जीव! पत्तोसि ॥ ८४ ॥ सत्तसु नरयमहीसु, वज्जानलदाहसीयवियणासु। वसियो अणंतखुत्तो, विलवंतो करुणसद्देहिं ॥८५ ॥ पियमायसयणरहिओ, दुरंतवाहीहि पीडिओ बहुसो। मणुअभवे निस्सारे, विलाविओ किंन तं सरसि? ॥८६॥ पवणुव्व गयणमग्गे, अलक्खिओ भमइ भववणे जीवो। ठाणट्ठाणम्मि समुज्झिऊण धणसयणसंघाए ॥८७ ॥